________________
AAAAAAस.
समाए वइकंताए) रत्रिकोटाकोटिसागरोपमप्रमाणे द्वितीयारके व्यतिक्रान्ते > (सुसमदूसमाए समाए वकंताए' (द्विकोटाकोटिसागरोषमप्रमाणे तृतीयारके व्यतिक्रान्ते> (दूसमसुसमाए समाए बहुवइकंताए) < चतुर्थारके बहुव्यतिक्रान्ते> ( सागरोवमकोडाकोडीए) < एकया सागरोपमकोटाकोटया > (बायालीसाए वाससहस्से हिं ऊणियाए) द्विचत्वारिंशद्वर्ष सहस्ररूनितया (इत्यादिना) चतुर्थारकस्य प्रमाणमवगन्तव्यम् ।
(पंचहत्तरीए वासेहिं अद्ध नवमेहि अ मासेहिं सेसेहिं) सार्धाऽष्टक-मासाऽधिकैः पञ्चसप्तत्या वर्षेः शेषैः । को भावः ? श्रीवीरनिर्वाणात् सार्धाऽष्टमासाऽधिकैस्त्रिभिर्वश्चतुर्थाऽरकसमाप्तिरिति । (इक्कवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं एकविंशतौ तीर्थङ्करेषु ईश्वाकुकुलसमुत्पन्नेषु काश्यपगोत्रेषु (दोहि अ हरिवंसकुल. समुप्पन्नेहिं गोयमगुत्तेहिं) मुनिसुव्रतनेम्योः हरिवंशकुले यमुत्पन्नयोः गौतमगोत्रयोः सर्वत्राऽत्र तृतीया सप्तम्यर्थे । (तेवीसाए तित्थयरेहिं वइकंतेहिं) यावत् त्रयोविंशतो तीर्थकरेषु व्यतिक्रान्तेषु (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (चरमतित्थयरे पुवतित्थयरनिहिडे) चरमतीर्थकरः पूर्वतीर्थंकरनिर्दिष्टः (माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स) ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य (कोडालसगुत्तस्स) कोडालैः समान गोत्रं यस्य स तथा तस्य (भारियाए देवाणंदाए माहणीए) भार्यायाः देवानन्दाया ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्राया जालन्धरैः समानं गोत्रं यस्याः सा तथा तस्याः (पुश्वरत्तावरत्तकाल समगंसि पूर्वरात्रश्चासौ अपररात्रश्च स एव काललक्षणः समयो न त्वन्यः समाचारादिरूप इति पूर्वरात्राऽपररात्रकालसमयस्तत्र-मध्यरात्रे इत्यर्थः । इह आर्षत्वादेकरे
MN
Jain Educatiemational
For Privale & Personal use only
wil.jantalibrary.org