________________
॥ ३३॥
ECORREAST-STI-AS-
विसंवादिवचनेन विसंवाद्येव सत्सुतरां प्रमाणीभवत् केन प्रतिषेधुं शक्यम् ? । इत्याद्यपि वावकवदनहूदप्रादुर्भूतप्रतिबन्दीनदीसन्तरणोपाये मूकतैवाऽऽश्रयणीया स्याद् इति विचिन्त्य चतुरैर्न मूलमून्मूलनीयम् ।।
ननु यद्येवं तर्हि वीरेण भगवता पञ्चम्यां पर्युषितत्वेन चतुर्थ्याः स्वीकारे सुतरां मृलोन्मूलनमेव ? इति चेत् । मैवं, नहि वयं तीर्थकृत्कृत्यमनुसृत्य प्रवर्तामहे किन्तु तीर्थकृता तदनुकारिणां चाऽऽगमविदामाज्ञामेव । अन्यथा तीर्थकृदनुपात्तत्वेन रजोहरणाद्युपकरणमपि परिहरणीयं स्यात् । न स्याच्च स्थूलभद्रयोगेन्द्रमपेक्ष्य वेश्याजनोपान्तोपवेशनमपि परिहरणीयमिति । आज्ञा च तथाकाराऽर्हस्य युगप्रधानस्य श्रीकालकसूरेचोऽङ्गीकारेणैव । यदागमः
"कप्पाकप्पे परिनिट्ठिअस्स ठाणेसु पंचसु ठिअस्स। संयमतबडगस्स उ अविगप्पेणं तहकारो" ति ॥ (आव०नि० ३५८) (पंचा० ५५८) ॥ अन्यथाकरणे च प्रत्युत मूलोन्मूलनमेव ॥
अथ 'कारणिआ चउत्थि' ति (निशीथ) वचनात् कारणिक्येव चतुर्थी । कारणं तावत् कालकमरिरेव तदानीं नेदानीमस्माकमपीति नाऽस्माभिरङ्गी क्रियते ? इति चेत् । तईि 'अण्णउत्यियं वा गारस्थिअं वा पन्जोसवेति' निशीथसूत्रं (४६)। तच्चूर्णियथा-'गिहत्थाणं अण्ण उत्थियाणं गिहत्थीणं अण्णतिथिणीणं उसण्णाणं संजईणं च पुरओ कप्पो न पढिअब्बो' त्ति ।
औत्सर्गिकवचनात् । सभासमक्षं कल्पस्त्रवाचनमपि पुत्रमरणाऽऽतस्य ध्रुवसेननृपस्य समाधिहेतवे प्रवृत्तत्वेन कारणिकमेव तदपि परिहरणीयम् । नो चेत् , चतुर्थ्या किमपराद्धं तव ? परं ज्ञायते तीर्थसम्मतयुगप्रधानप्रवर्तितत्वमेव तस्या महानेवाऽपराधः । कथमन्यथा कारणिकत्वं समानेऽपि पङ्क्तिभेदः। तस्मादुभे अपि स्वीकर्तव्ये परिहर्त्तव्ये चोभे अपीति प्रतिबन्दी-
32
464680186
॥३३
Jain Educa
t
ional
For Privale & Personal use only
wwwakalimary.org