SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ CEMBEROENA उपरोधेन प्रवचननाऽभिवृद्धिबुद्धया सीता । तत्र का गतिः? इति चेत् । सत्यं, शणु-युगप्रधानश्रीकालकसूरिस्तीर्थसम्मतो न तीर्थकृतामाज्ञामतिकामति । तदतिक्रमे च 'युगप्रधानत्वादि व्याहतेः । इति तदाऽपि सम्मतम् । एवं च सति यथा 'साधुना सचित्तवनस्पत्यादिस्पर्शों न विधेयः' 'न सेव्या च योषित्' इति निषेधसाम्येऽपि गिरिनद्याधुत्तारे बल्ल्याचवलम्बन जिनाज्ञा न पुनयोषित्सेवाऽपि । तथा षष्ठीचतुर्योः दृश्यमाननिषेधसाम्येऽपि महदन्तरं । यत:-श्रीकालकसूरेरेव पष्ठी नाऽऽज्ञेति पर्यालोचनया चतुर्थी स्वीकारे कश्चिद्विशेषो वक्तव्यः। स च विशेषः पर्यालोच्यमान आज्ञाऽनाज्ञाभ्यामेव कृतः नाऽन्यः। तथा च षष्ठीनिषेधो निरपवादिकः । सापवादिकश्च चतुर्थ्या निषेध इति सम्पन्नं चतुर्थी जिनाऽऽज्ञेति । अन्यथा तत्कालवर्तिसर्वसङ्कसम्मता न प्रावतिष्यत । तत्कालपर्तिस सङ्घसम्मतत्वं च तदनुकाल पर्तिससङ्घसम्मतत्वाऽन्यथाऽनुपपच्या सूपपादमेव । अन्यथा पक्षद्वयाऽनुवृत्त्या चूर्णिकारादयः 'केइ सोहम्मावच्चिज्जा पंचमीए पज्जोसति केइ पुण कालगावच्चिज्जा च उत्थीए अपव्वे पज्जोसति' विकल्पावकथयिष्यत् । तच्च नोकं, किन्तु 'कहमियाणि चउत्थीए अपव्वे पज्जोसविज्जइ' इति प्रभृत्येव, तथा च चतुर्थी न केवलं प्रवचनजाऽभिवृद्धिबुद्धयैव प्रतिता किन्तु जिनाऽऽज्ञापलो वनयैव । यच्च पष्ठकल्याणकप्ररूपणाया आदिकत्तुः सुविहिताऽग्रणीत्वमुक्तं तच्च सुविहिताऽनुजत्वमन्तरेणासम्भवि । यदागम:___ 'हंतूण सधमागं सीसो होऊण ताव सिक्खाहि । सीसस्स हुंति सीसा न हुँति सोसा असोसस्स' ॥त्ति। (चन्द्र वेध्यप्र०) ताचाऽस्य विचार्यमाणं विशीयते । चैत्यवासं परित्यज्य कस्याऽपि सुविहितगगस्य पार्श्व चारित्रस्याऽग्रहात् नवीनमतप्रवर्तनेन साबाह्यत्वाच्च । न चैतद्वचनं रागद्वेषविलसितं 'देशमाख्याति भाषितम्' इतिवचनात् त्वदीयमणि ते रेवोपलम्भात । बEAAAAAACCOREA ॥३ For Private & Personal use only brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy