________________
श्रीकल्प
किरणार
टीका
1२८॥
व्या०
AORSHISHRSHASTASHATARREAS
सर्वे श्रावका निर्मलशरीरा निर्मलवस्त्रा गृहीतनिर्मलपूजोपकरणा गुरुणा सह देवगृहे गन्तुं प्रवृत्ताः। देवगृहस्थितयाऽऽयिकया गुरुश्राद्धसमुदायेनाऽऽगच्छतो गुरून् दृष्ट्वा पृष्टं । को विशेषोऽद्य ? । केनाऽपि कथितं वीरगर्भाऽपहारकल्याणककरणार्थमेते समागच्छन्ति । तया चिन्तित-'पूर्व केनाऽपि न कृतमेतदेतेऽधुना करिष्यन्ति' इति न युक्तं । पश्चात् संयती देवगृहद्वारे पतित्वा स्थिता । द्वारप्राप्तान् प्रभूनवलोक्योक्तमेतयाऽदुष्टचित्तया-'मया मृतया यदि प्रविशत' । 'तागप्रीतिकं ज्ञात्वा निवृत्त्य स्वस्थानं गताः पूज्याः' इत्यादि जिनदत्ताऽऽचार्यकृतगणधरसार्धशतकस्य वृत्तौ । तथा
'असहायेणावि विही पसाहिओ जो न सेससूरीणं । लोअणपहे वि वच्चइ वुच्चइ पुण जिणमयण्णूहि ॥१२२॥ ति गणधरसार्धशतके द्वाविंशतिशततमी गाथा । तवृत्तिर्यथा-'ततो येन भगवताऽसहायेनाऽपि एकाकिना परकीयसाहाय्यनिरपेक्षं अपिः-विस्मयेऽतीवाऽऽश्चर्यमेतत् । विधिः-आगमोक्तः षष्ठकल्याणकरूपश्चैत्यादिविषयः पूर्व प्रदर्शितश्च । प्रकार:-प्रकर्षेणेदमित्थमेव भवति योऽत्राऽर्थेऽसहिष्णुः सः वावदीतु' इति स्कन्धाऽऽस्फालनपूर्वकं साधित:-सकललोकप्रत्यक्षं प्रकाशितः । यो न 'सेससूरीणं शेषनरीणाम्-अज्ञानसिद्धान्तरहस्यानामित्यर्थः । लोचनपथेऽपि-दृष्टिमार्गेऽपि, आस्तां श्रुतिपथे व्रजति-याति । उच्यते पुनर्जिनमतः-भगवत्प्रवचनवेदिभिरिति गाथार्थः । तथा
'पूर्वई मूलपडिमं पि साविआ चिइनिवासिसम्मत्तं । गम्भापहारकल्लाणगंपि न होई वीरस्स ॥१॥ त्ति । जिनदत्ताऽऽचार्यकृतोत्सूत्रपदोद्घाटनकुलके । इत्यादि वचोव्यजितां श्रीहरिभद्रमरि-श्रीअभय देवसूर्यादीनां पञ्चकल्याणकवादिनां क्वचिदज्ञानोद्भावनेन क्वचिच्चोत्सूत्रभाषणेन हीलनां कुर्वन् प्रागुक्तरीत्याऽऽयिकया निवार्यमाणोऽपि निजमताऽऽविष्करणार्थ षष्ठं
PEACCASIROHASARAMARCACA
।॥२८
Jain Educade
For Private & Personal use only
Manorary.org