________________
॥४१७॥
ARRAAMA-ARESAR
(वासावासं प.भिक्खू इच्छिजा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अन्ययरिं वा उवहिं, आयावित्तए वा पयावित्तए वा नो से कप्पाइ एगं वा अणेग वा अपडिन्नवित्ता गाहावइकुलं भ.पा. नि०प०, असणं वा ४ आहारित्तए । बहिआ विहारभूमि वा विआरभूमि वा सज्झायं वा करित्तए, काउ-18 स्सग्गं वा ठाणं वा ठाइत्तए, अस्थि अ इत्थ केइ अभिसमन्नागए, अहासंनिहिए, एगे वा अणेगे वा । कप्पाल से एवं वइत्तए-इमं ता अज्जो! तुम मुहत्तगं जाणाहि जाव ताव अहं गाहावइकुलं, जाव काउस्सग्गं वा, ठाणं वा ठाइत्तए । से अ से पडिसुणिजा, एवं से कप्पइ गाहावइकुलं तं च सव्वं भाणियव्वं । से अ से नो पडिसुणिज्जा एवं से नो कप्पइ गाहावइकुलं, जाव काउस्सग्गं वा ठाणं वा ठाइत्तए)॥५२॥ | [वासावासं' इत्यादितः 'ठाणं वा ठाइत्तए' ति पर्यन्तम् ] तत्र-'वत्थं वा' इत्यादि पादप्रोञ्छन-रजोहरणम्
आतापयितुम्-एकवारम् आतषे दातुं, प्रतापयितुं-पुनः पुनः, अनातापनाच कुत्सा-पनकादयो दोषाः । वस्त्राद्युपधौ आतपे दत्ते बहिर्गनुं यावत् कायोत्सर्गेऽपि स्थातुं न कल्पते वृष्टिभयात् । यदि सन्निहितयतिः तिम्यन्तम् उपधि चिन्तयति तदा कल्पते । चिन्तकाऽभावे तु जलक्लेद-चौरहरणाऽकायविराधनोपकरणहान्यादयो दोषाः । स्थानम्-ऊर्ध्वस्थानं तच्च कायोत्सर्गलक्षणं । 'इमं ता' इत्यादि इदं वस्त्रादि तावत् मुहर्तक-मुहूतमात्र जानीहि-विभावय ? 'जाव ताव' त्ति भाषामात्रं यावदर्थे । स च सन्निहितसाधुः 'से' तस्य-उपधि चिन्तनेच्छाकारकर्तु: प्रतिशृणुयाद्-अङ्गीकुर्यात् । वचन मिति शेषः । शेषं स्पष्टम् ॥५२॥
।॥४१७॥
बब-ACCICOLA
Jain Educ
a
tional
For Privale & Personal use only
orary.org