SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणार टीका ।।४१६॥ व्या० दक्षो' विज्ञातशास्त्रार्थों दृष्टकर्मा शुचि भिषक् । बहुकल्प' बहुगुणं सम्पन्न योग्यमौषधम् ॥२॥ अनुरक्तः शुचि दक्षो बुद्धिमान् प्रतिचारकः । आद्यो रोगी भिषग् वश्यो ज्ञापकः सच्चवानपि ॥३॥ 'आउद्वित्तए' त्ति कारयितुं 'आउट्टि' धातुरागमिकः करणार्थे ॥४९॥ 'तवोकम्म ति अर्द्धमासिकादि तपः। | अत्र प्रत्यपायात् -समर्थो वाऽसमर्थों वाऽयं, वैयावृत्त्यकरो वा अन्यो वा, वैयावृत्त्यकरोऽस्ति नास्ति वा, पारणकादि योग्यं क्षेत्रमस्ति नास्ति वेत्यादिकान् आचार्या एव विदन्ति ॥५०॥ अपश्चिम-चरमं मरणम् अपश्चिममरणं । न पुनः यत् प्रतिक्षणमायुर्दलिकानुभवलक्षणमावीचि(क)मरणं । तदेवान्तः-अपश्चिममरणान्तः । तत्र भवा-आर्षवादुत्तरपदवृद्धौ-अपश्चिममारणान्तिकी सा चाऽसौ संलेखना च 'संलिख्यते-कुशीक्रियन्ते शरीरकपायादि अनया' इति । सा च द्रव्यभावभेदभिन्ना | 'चत्तारि विचित्ताइ' इत्यादिका अपश्चिममारणान्तिकसंलेखना तस्या । 'झुसण' ति जोषणं-सेवा' तया 'झुसिए' त्ति क्षपितशरीरः । अत एव प्रत्याख्यातभक्तपानः। पादपोपगतः-कृतपादपोपगमनः । अत एव कालं-जीवितं कालंगरणकालं वा अनश्कासन्-अनभिलषन् विहर्तुमिच्छेत् । अत्र प्रत्यपाया-अयं निस्तारको न वा, समाधिपानकं निर्याम का वा सन्ति न वा इत्यादयः । क्षपास्य ह्युदरमलशोधनार्थ त्वगेलानागकेसरतमालपत्रमिश्रशर्कराक्यथितशीतलक्षीरलक्षणं समाधि पानकं पाययित्वा पूगोफलादिद्रव्यैः मधुरविरेचः कार्यते, निर्यामकास्तु-उद्वर्तनाद्यर्थमष्टचत्वारिंशत् । 'परिहावित्तए' त्ति व्युत्स्रष्टुं । धर्मजागरिकां-आज्ञा'ऽपाय विपाक संस्थान विचयभेद-धर्मध्यानविधानादिना जागरणं धर्मजागरिकां तां जागरयितुम्-अनुष्ठातुमिति ॥५१॥ RORERSAHARSARORA SASARA ॥४१६ Jain Educativ ational For Privale & Personal use only wimirmalbrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy