________________
॥४१५॥
GROCEROCCOUCHECRENCRECORROCCOM
वा ते य से वियरिज्जा, एवं से कपइ अन्नयरिं विगई आहारित्तए । ते य से नो वियरिज्जा, एवं से नो कप्पइ अन्नयरिं विगई आहारित्तए । से किमाहुभंते । आयरिया पच्चवायं जाणंति) ॥४८॥
['वासावासं' इत्यादितः 'जाणंति' ति यावत् ] तत्र-'एवइ वा-इअती वा 'एवइखुत्तो वा' त्ति-एतावतो | वारान् । अत्र प्रत्यपाया अस्या विकृतेहणे 'अस्य अयम् अपाय:-मोहोद्भवादि' ग्लानत्वादस्य गुणो वेति ॥४८॥
(वासावासं प०भिक्खू इच्छिज्जा अन्नयरिं तेगिच्छि अं आउहित्तए । तं चेव सवं भाणिय)॥४९॥ वामावासं प. भिक्खू इच्छिज्जा अन्नयरं उरालं कल्लाणं सिवं धनं मंगल्लं सस्प्तिरीयं महाणुभावं तवोकम्म उवसंपज्जित्ताणं विहरित्तए । तं चेव सव्वं भाणियन्वं) ॥५०॥ (वासावासं प० भिक्खू इच्छिज्जा अपच्छिममारणंतिभं संलेहणा झूसणाजूसिए भत्तपाणपडिआइक्खिए पाओवगए कालं
अणवखमाणे विहरित्तए वा निक्खमित्तए वा पविसित्तए वा असणं वा ४ आहारित्तए वा, उच्चारं | वा पासवणं वा परिहावित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए । नो से कप्पइ | अणापुच्छित्ता तं चेव) ॥५१॥
'वासावासं' इत्यादितः 'तं चेव' ति यावत् सूत्रत्रयी] तत्र- 'तेगिच्छि अं' ति वातिक-पैतिक-लेष्मिकसान्निपातिकरोगाणाम् आतुर-वैद्य-प्रतिचारक-भैषज्यरूपां चतुष्पादां चिकित्सां । तथा चोक्तम्
'भिषकूदव्याण्युपस्थाता रोगो पादचतुष्टयम् । चिकित्सितस्य निर्दिष्ट प्रत्येकं तच्चतुर्गुणम् ॥१॥
FAFACEAECEREM-
MECG
॥४१
Sain Educat
Weational
For Privale & Personal use only
Hary.org