SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ श्री कल्प ॥ ४१४ ॥ यं वा अन्यसामान्यसाधुमपि वयः - पर्यायाभ्यां डीनमपि गीतार्थतया प्रदीपकल्पं पुरतः कृत्वा गुरुत्वेन गृहीसा विहरति । 'ते असे विअरिज्जा' ते वा आचार्यादयः 'से' - तस्य वितरेयुः - अनुज्ञां दद्युः । 'से किमाहु भंते !" ति प्राग्वत् । . आचार्य आह- 'आपरिया पचवायं जाणंति' 'त्ति 'बहुवचनान्ता गणस्य संस्तव (सूच) का भवन्ति' इतिन्यायात् आचार्याःआचार्यादयः प्रत्यपायम् - अपायं तत्परिहारं च जानन्ति । प्रतिकूलः अपायस्य प्रत्यपाय इतिविग्रहेण अपापपरिहारेऽपि दोऽवगन्तव्यः । अनापृच्छय गतानां वृष्टि भवेत्, प्रत्यनीकाः शैक्षस्वजना वा उपद्रवेयुः, कलहो वा केनचित्, आचार्य बालग्नक्षपकप्रायोग्यं ग्राह्यं वाऽभविष्यत् । ते च अतिशयशालिनः, तत्सर्वं विदित्वा तस्मै अदापयिष्यन् ॥ ४६ ॥ ( एवं विहारभूमिं वा विआरभूमिं वा अन्नं वा जं किंचि पओयणं एवं गामाणुगामं दूइज्जितए) ॥४७॥ [ 'एवं विहार:' इत्यादित: 'दृइज्जित्तए' त्ति पर्यन्तम् ] तत्र - विहारभूमि ः 'बिहारो जिनसद्मनि ' इति वचनात् चैत्यादिगमनं, विचारभूमिः - शरीर चिन्ताद्यर्थं गमनं, अन्यद्वा प्रयोजनं, लेप-सीवन-लिखनादिकमुच्छ्वासादिवर्जे सर्वमापृछत्र कर्त्तव्यमिति । तत्रं गुरुपारतन्त्र्यस्यैव ज्ञानादिरूपत्वात् 'दूइज्जित्तए त्ति - हिण्डितुं भिक्षाद्यर्थं कारणे वा Jorarat | अन्यथा हि वर्षासु ग्रामानुग्रामं हिण्डनमनुचितमेव ॥ ४७॥ (वासावास प० भिक्खू इच्छिज्जा अन्नयरिं विगई आहारितए, नो से कप्पर अणापुच्छित्ता आयरिअं वा जाव जं वा पुरओ काउं विहरइ, कप्पइ से आपुच्छित्ता आयरियं वा जाव आहारितए । इच्छामि णं भंते! तुभेहिं अम्भणुण्णाए समाणे अण्णयरिं विगई आहारित्तए । तं एवइअं वा एवइखुत्तो Jain Educatiemational For Private & Personal Use Only किरणावली टीका व्या० ९ ॥४१४ ॥ library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy