SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ॥१९॥ GEECRECRACCARECORE सामय्यन्तःपातितारतम्याद्यध्यवसायविशेषितं सत्तत्तदनुरूपकार्यजनकं प्रतिप्राणिभित्रमिति न किञ्चिदनुपपन्नम् । एतेनाऽल्पत्वादिविशेषितशङ्काऽपि व्युदरता। यतः-शुद्धश्रद्धानसद्धयानादिकारणगुणोत्कर्षाऽपकर्षादेरचिन्त्यमाहात्म्यवशात् केषाश्चिदान्तमौंहर्तिकेनाऽपि चारित्रेण केवलोत्पत्तिः। अन्येषां पुनस्तथाविधयोग्यतावशादन्तर्मुहात समयाद्याधिक्यगणनया यावद्देशोनपूर्वकोटयाऽपि । सामग्यनङ्गीकारे सम्यग्दृष्टेरिवोत्सूत्राद्युपहृतदृष्टेरपि किश्चिद्धर्माऽनुष्ठानमवलम्ब्य सदृशफलसिद्धौ सिद्धं प्रवचनेऽत्यन्तमसामञ्जस्यं । तस्मात्तदपाकृतये स्वीक व्याऽवश्य फलाऽव्यभिचारिणी सामग्री इति सर्व समञ्जसम् । अथ 'पुरुषविश्वासे वचोविश्वास' इति न्यायात् । वचनरूपापन्नस्य सूत्रस्याऽपि व्यावर्णितमाहात्म्यसिद्धये प्रणेता प्ररूपणीय इति जिज्ञासायां, प्रणेता तावत् सर्वाऽक्षरसन्निपातविचक्षणश्चतुर्दशपूर्वविद्युगप्रधानः श्रीभद्रबाहुस्वामी दशाश्रुतस्कन्धस्याऽष्टमाsध्ययनरूपतया प्रत्याख्यानप्रवादाऽभिधाननवमपूर्वात् पर्युषणाकल्पसूत्रमिदं सूत्रितवान् । पूर्वाणि च क्रमेण प्रथममेकेन, द्वितीयं द्वाभ्यां, तृतीयं चतुर्भिः, चतुर्थमष्टमिः, पञ्चम पोडशभिः, षष्ठं द्वात्रिंशता, सप्तमं चतुष्षटथा, अष्टममष्टाविंशत्यधिकशतेन, नवमं षट्पञ्चाशदधिकशतद्वयेन, दशमं द्वादशाऽधिकैः पञ्चभिः शतैः, एकादश चतुर्विंशत्यधिकैर्दशभिः शतैः, द्वादशमष्टचत्वारिंशदधिकैविंशत्या शतैः, त्रयोदशं षण्णवत्यधिकश्चत्वारिंशता शतैः, चतुर्दशं विनवत्यधिकैरेकाऽशीत्या शतैश्च इस्तिप्रमाणमषीपुजैलेख्यानि सर्वसङ्ख्यया तु चतुर्दशपूर्वाणि षोडशसहस्त्रैः ज्यशीत्यधिकैस्त्रिभिः शतैर्हस्तिप्रमाणमयीपुल्जैलेख्यानि । अत एवेद१ पू. । १ । २ । ३ | ४ | ५ | ६ | ७ । ८ । । १० । ११ । १२ । १३ । १४ । सर्वसङख्या हस्तिः । १ । २ । ४ । ८ | १६ | ३२ | ६४ | १२८/२५६/ ५१२ | १०२४ । २०४८ । ४०९६ | ८१९२ १६३८३ CitiemetweCLA ॥ १९ Jain Educalaima For Private & Personal use only www.Mahiry.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy