________________
श्रीकल्प
उकिरणावर
टीका
॥३७६॥
व्या०८
धेरस्सणं अज्जसिवभूईस्स कुच्छसगुत्तस्स अज्जभद्दे थेरे अंतेवासी कासवगोत्ते। थेरस्स णं अज्जभद्दस कासवगोत्तस्स अज्जणक्खत्ते थेरे अंतेवासी कासवगोत्ते । धेरस्स णं अज्जणक्खत्तस्स कासवगोत्तस्स अज्जरक्खे थेरे अंतेवासी कासवगोत्ता ''अज्जरक्खे'त्ति-दशपुरनगरे पुरोहितः सोमदेवः, तद्भार्या सोमरुद्रा। तस्याः तनयः आर्यरक्षितनामा विदेशे गत्वा चतुर्दशविधा अधीत्यागतः। राजादिकृतकरिस्कन्धारोपणादिबहुसन्मानो मातुःप्रणामावसरे विशेषहर्षमदृष्ट्वा तत्कारणमपृच्छत् ? तया परमाईत्या ऊचे-'किमनेन नरकपातहेतुना अधीतेन' यदि च मां मन्यसे तदा दृष्टिबादमधीव । तत:-तं बिभणिषु:'दृष्टीना-दर्शनानां वाद-विचारः' इति नामाऽप्यस्य शोभनम् इति निशि ध्यात्वा, प्रातः अम्बां पृष्ट्वा, इक्षुवाटकस्थस्वमातुलतोसलिपुत्राचार्यसमीपे गच्छन् , स्वमिलनार्थमागच्छन् मित्रहस्तेन सार्द्धनवेक्षुयष्टिः-'सार्द्धनवपूर्वाऽध्ययनसूचिका' दृष्ट्वा, शकुनं मत्वा, मातुः अर्पणाय आदिश्य, उपाश्रयद्वारं प्राप्तः । 'ढडर' श्राद्धकृतविधिना समुनीन् गुरून् नत्वा उपविवेश । तत:-श्राद्धाऽवन्दनेन गुरुभिः 'अभिनवश्राद्ध' इति उक्तः। साधुभिः उपलक्षितश्च, स्वस्वरूपं प्रोचे । गुरुभिस्तु योग्यमवगम्य स्वजनाद्युत्प्रावाजनभीत्या अन्यत्र गत्वा प्रवाजितः अध्यापितश्च स्वान्तिकस्थं श्रुतं । तदनु च पूर्वाऽध्ययनार्थ श्रीवज्रसमीपे गच्छन्नुज्जयिन्यां श्रीभद्रगुप्तमरिम् अनशनिन निरयामयत् । तत:-'यो हि सोपक्रमायुष्को वज्रेण सह यामिनीम् । एकामपि वसेत् सोऽनुम्रियतेऽत्र न संशयः ॥१॥ इतिविचिन्त्य गुरुभिः-'स्वया पृथगालये स्थित्वाऽध्ये यम्' इति पूर्वोदितः सन्नुपाश्रये उपधि मुक्त्वा श्री१ अबार्थे मूलपर्यायबोधिका कल्पावचूर्णिविलोकनीया। (कल्पकौ०)
ARREARS
४॥३७६।
For Private & Personal use only
ibrary.org