________________
॥ ३७५॥
नद्यन्तिकमगुः । ते च तत्र प्रविशन्त एव ब्रूडितुं लग्नाः । ततः - तेषां प्रावर्त्तत सर्वत्राऽपभ्राजना । इतश्च - आर्यसमित सूरयोऽपि अभ्येयुः । ततः - ते लोकबोधनाय चप्पडिकां दधा उचिवांसः - 'बेन्ने ! परं पारं यास्यामः' इत्युक्ते कुठे मिलिते बभूव पौराणां । ततः तैः परिवृताः सूरयः तापसाश्रमे गत्वा दवा धर्मोपदेशं तान् प्रत्यबुबुधन् । तदनु सर्वेऽपि प्रत्रजिताः प्रससार च प्रवचनप्रभावना । ततः - तेभ्यो ब्रह्मदीपिकाशाखा निर्गता इति ॥ ततः - 'महागिरि सुहस्ती च सूरिः श्रीगुणसुन्दरः । श्यामार्यः स्कन्दिलाचार्यों, रेवतीमित्र सूरिराट् ॥ १ ॥ भद्रगुप्त, श्रीगुप्तो वज्रसूरिराट् | युगप्रधानप्रवरा दशैते दशपूर्विणः || २ || इति ॥
श्री
(थेरेहिंतो णं अजब इरेहिंतो गोयमसगुत्तेहिंतो इत्थ णं अज्जवयरीसाहा णिग्गया । थेरस्स णं अज्जवरस्स गोयमगोत्तस इमे तिन्नि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था । तं०-धेरे अज्जवइरसेणे, थेरे अज्जवमे, धेरै अजरहे । थेरेहिंतो अज्जवहर सेणेहिंतो इत्थ णं अज्जनाइली साहा णिग्गया । थेरेहिंतो अज्जपरमेहिंतो अज्जपउमासाहा णिग्गया । थेरेहिंतो णं अज्जर हेहिंतो इत्थ णं अज्जजयंती साहा णिग्गया)
Jain Educatinational
(थेरस्स णं अज्जरहस्स वच्छसगुत्तस्स अज्जपूसगिरी थेरे अंतेवासी कोसियगोत्ते । थेरस्स णं अजपूस गिरिस्स को सियगोत्तस्स अजफग्गुमित्ते थेरे अंतेवासी गोयमसगोते । थेरस्स णं अज्जफरगुमित्तस्स गोयमसगोत्तस्स अज्जधणगिरी थेरे अंतेवासी बासिहसगोते । थेरस्स णं अज्जधणगिरिस्स वासितगोत्तस्स अज्जसिवभूई थेरे अंतेवासी कुच्छसगोते ।
For Private & Personal Use Only
॥ ३७५
www.brary.org