SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ नीकल्प किरणावली टीका व्या०८ ।३७२॥ AAAAAAAFRICA छ (थेरस्सणं अजसीहगिरिस्स जाईस्सरस्स कोसियगोत्तस्स चत्तारिथेरा अंतेवासी अहावचा अभिण्णाया हुस्था। तं जहा-थेरेधणगिरी, थेरे अजवइरे, थेरे अजसमिए, थेरे अरिहदिन्ने । 'थेरे अज्जवइरे' ति । तुम्बवनग्रामे सुनन्दाऽभिधानां साधानां भार्या मुक्त्वा धनगिरिणा तपस्या जगृहे । सुनन्दानन्दनस्तु-स्वजन्मसमये एव पितुः तपस्यामाकर्ण्य जातजातिस्मृतिः मातुरुद्वगाय सततं रुदन्नेवाऽऽस्ते । ततः-तया स षण्मासवया एव धनगिरिसाधोः अर्पितः। तेन च गोचरसमये-'अध त्वया सचित्तमचित्तं वा यल्लभ्यते तद ग्राह्यम्' इति गुरुवचः स्मृत्वा जगृहे । तत:-वज्रवत्प्रभूतभाराकलितत्वाद् 'वज्र' इति दत्तनामा साध्व्युपाश्रये शय्यातरीभिः वय॑मानः पालनकस्थ एव एकादशाङ्गानि अध्यष्ट । ततः-त्रिवार्षिक: सन् मात्रा राजसमक्षं विवादे अनेकसुखभक्षिकादिभिः लोभ्यमानोऽपि पितृसाध्वर्पितं रजोहरणमेवाऽग्रहीत् । ततः-माताऽपि प्रववाज । शिशुरपि अष्टवर्षान्ते-एकदा तस्य पूर्वभववयस्यैः जृम्भकैः उज्जयिनीमार्गे वृष्टिनिवृत्तौ कूष्माण्डभिक्षायां दीयमानायाम्-'अनिमिषत्वादिना देवपिण्डावगमे अग्रहणे तुष्टैः तैः 'वैक्रियलब्धि: दत्ता । पुनः तथैव-अन्यदा घृतपुरैः परीक्षायां 'नभोविद्याऽपि । अथैकदा वज्रमुनिः गुरुषु बहिभूमौ, साधुषु तु विहर्त गतेषु साघुवेष्टिकामध्यस्थितः तासां वाचनां दातुमारेभे। गुरवः तद्वयतिकरं विज्ञाय, अन्येषां तद् ज्ञापनाय 'वज्रो वो वाचनाचार्यः' इत्यादिश्य ग्रामं गतवन्तः । ततः-तेषां विनीतानां वाचनां ददौ । ते च तदेकवाचनया तावत् पेठुः यावत् गुरुभ्यो नाऽनेकवाचनाभिरपि इति । ते अन्योन्यमभ्यधु:'यदि गुरवः तत्र विलम्बते तदा वज्रान्तिके शीघ्रं श्रुतस्कन्धः समाप्यते । तत:-गुरुषु आगतेषु स प्रागपठिते च श्रुते अध्यापिते श्रीभद्रगुप्ताचार्यान्तिके दशपूर्वाण्यधीते स्म । ततः-सम्प्राप्त रिपदः पाटलीपुरे प्रवेशक्षणे-'मा भूदिव्यरूपाक्षेपान्नगरक्षोभः' SACACAREERASAR |॥३७२॥ Jain E n ternational For Private & Personal use only W anelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy