SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ॥३७१॥ AAAAAAAX यो दद्यात् काञ्चनं मेरु, कृत्स्नां चैव वसुन्धराम् । एकस्य जीवितं दद्यान् न च तुल्यं युधिष्ठिर ! ॥४॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताऽभयप्रदानस्य, क्षय एव न विद्यते ॥५॥ कस्त्वं! प्रकाशयाऽऽत्मानं ?, तेनोतं पावकोऽस्म्यहम् । ममैनं वाहनं कस्मा-जिघांसथ पशुं वृथा ? ॥६॥ इहाऽस्ति श्रीप्रियग्रन्थ-सूरीन्द्रः समुपागतः। तं पृच्छत ? शुचिं धर्म, समाचरत शुद्धितः ॥७॥ यथा चक्री नरेन्द्राणां, धानुष्काणां धनञ्जयः। तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥८॥ तत:-ते तथा कृतवन्तः इति ॥ (थेरस्स णं अजइंददिन्नस्स कासवगोत्तस्स अजदिन्ने थेरे अंतेवासी गोयमसगोत्ते । थेरस्स णं अजदिन्नस्स गोअमसगोत्तस्स इमे दो थेरा अंतेवासी अहावचा अभिण्णाया हुत्था। तं जहा-थेरे अजसंतिसेणिए माढरसगुत्ते, थेरे अजसीहगिरी जाईस्सरे कोसियगोत्ते । थेरेहितो णं अज्जसंतिसेणिएहितो माढरसगोत्तेहिंतो इत्थ णं उच्चानागरी साहा णिग्गया। थेरस्स णं अज्जसंतिसेणिअस्स माढरसगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाण हुस्था। (१०००) तं जहा-थेरे अज्जसेणिए, धेरे अन्जतावसे, थेरे अज कुबेरे, थेरे अजइसिपालिए । थेरेहिंतो णं अजसेणिएहिंतो इत्थ णं अजसेणिया साहाणिग्गया। थेरेहितो णं अज्जतावसहिंतो इत्या अज्जतावसी साहा णिग्गया। थेरेहिंतोणं अजकुबेरेहितो अजकुबेरी साहा णिग्गया । थेरेहिंतो णं अजइसिपालिएहिंतो अजइसिपालिया साहा णिग्गया) AAAAAAAAAA JORECARE ॥३७॥ J Jain Educ abrary.org For Private & Personal Use Only a tional
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy