________________
कल्प
किरणावली
टीका
३७०॥
व्या०८
AAAAAAABAR
|| तं०-'उच्चानागरी, विज्जाहरीअं, वयरी अ मज्झिमिल्ला य। कोडियगणस्स एआ हवंति चत्तारी साहाओ' 3 से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिज्जति।
तं.-'पढमिस्थ बंभलिज्ज विइनामेण वत्थलिज्जंतु। तइ पुण वाणिज्जं च उत्थं पुण पण्हवाहणयं ॥१॥)
(थेराणं सुट्टिय-सुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्यावच्चसगुत्ताणं इमे पंच थेरा अंतेवासी अहाबच्चा अभिण्णाया हुत्था । तं०-थेरे अज्जइंददिन्ने, थेरे पियगंथे, थेरे विज्जाहरगोवाले कासवगोत्ते णं, थेरे इसिदत्ते, थेरे अरिहदत्ते । धेरेहिंतो णं पियगंथेहिंतो इत्थ णं मज्झिमा साहा णिग्गया। थेरेहितोणं विज्जाहरगोवालेहितो कासवगोत्तेहिंतो इत्थं णं विज्जाहरी साहा णिग्गया।
तत्र-'पियगंथेत्ति-एकदा त्रिशतजिनभवन-चतु:शतलौकिकप्रासादा-ऽष्टादशशतविप्रगृह-पत्रिंशच्छतवणिग्गृह-नवशताऽऽराम-सप्तशतवापी-द्विशतकूप-सप्तशतसत्रागारविराजमाने अजमेरुनिकटवर्तिनि सुभटपाल-राज्यसम्बन्धिनि हर्षपुरे श्रीप्रियग्रन्थसूरयः अभ्येयुः। तत्र चाऽन्यदा द्विजैः यागे छागो हन्तुमारेभे । तैः श्राद्धकरार्पितवासक्षेपे तं छागमागत्य अम्बिकाऽधितस्थौ । तत:-स छागो नभसि भूत्वा बभाण'हनिष्यत नु मां हुत्यै, बध्नीताऽऽयात मां हत । युष्मद्वन्निदयः स्यां चेत् ? तदा हन्मि क्षणेन वः ॥१॥ यत्कृतं रक्षसां द्रने, कुपितेन हनुमता । तत्करोम्येव वः स्वस्थः, कृपा चेन् ? नान्तरा भवेत् ॥२॥ यावन्ति रोमकूपाणि, पशुगात्रेषु भारत ! । तावद्वर्षसहस्राणि, पच्यन्ते पशुघातकाः ॥३॥
SORRRRRRRIA
६
॥३७॥
Hemational
For Privale & Personal use only