SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्री कल्प ॥ ३५६ ॥ Jain Educati 222 क्रमेण श्रीयशोभद्रं स्वपदमलङ्कृतीकृत्य श्रीवीराद् अष्टनवति वर्षेः स्वर्जगाम इति ||४|| (थेरस्त णं अजसिज्जं भवस्य मणगपिउणो वच्छसगोत्तस्स अज्जजसभद्दे धेरे अंतेवासी लुंगियायणसगोते संखितवापणाए ५ ) <स्थविरस्य आर्य शय्यंभवस्य मनकपितुः वत्सगोत्रस्य आर्ययशोभद्रः स्थविरः शिष्यः तुङ्गकायन गोत्र : > श्रीयशोभद्रसूरि श्रीभद्रबाहु - संभूतविजयाख्यौ शिष्यौ स्वपदे संस्थाप्य स्वर्लोकमलङ्कृतवान् । इति सक्षिप्तवाचनायाम् ||५|| अथ मध्यमवाचनया स्थविरावलीमाह ['अजजसमदाओ अग्गओ एवं थेरावली भणिया' इत्यादितः 'अज्जतावसीसाहा निग्गया' इति पर्यन्तम् ] तत्र - (अज्जजस भद्दाओ अग्गओ एवं थेरावली भणिया । तं ० -थेरस्स णं अजजसमद्दस्स तुंगियायणसगुत्तस्स अंतेवासी दुबे थे।-थेरे अज्ञसंभूअविजए माढरसगोते, थेरे अजभद्दवाहू पाईणसगोते ६) - आर्य यशभद्रात अग्रतः एवं स्थविरावली भणिता । तद्यथा - स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य शिष्यौ द्वौ स्थविरौ स्थविरः आर्यसम्भूतविजयः माढरगोत्रः, स्थविरः आर्यभद्रबाहु प्राचीनगोत्रः > 'अजभद्दवाहु' ति । प्रतिष्ठानपुरे वराहमिहिर - भद्रबाहुद्विजी बान्धवो प्रवजितौ । भद्रबाहोः आचार्यपदाने रुष्टः सन् वराहो द्विजवेषमाहत्य 'वाराहि' संहितां कृत्वा निमित्तैः जीवति । वक्ति च लोके - 'काप्यरण्ये शिलायामहं सिंहलग्नम् अमण्डयम् | शयनावसरे तदभञ्जनस्मृत्या, लग्नभक्त्या तत्र गमने सिंहं दृष्ट्वाऽपि तस्याऽधो हस्तप्रक्षेपेण लग्नभङ्गे सन्तुष्टः सूर्यः प्रत्यक्षीभूय स्त्रमण्डले नीला ational For Private & Personal Use Only किरणावरु टीका व्या० . ॥३५६ forary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy