SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ॥३५५॥ प्रभवोऽपि प्रभुर्जी याच्चौर्येण हरता धनम् । लेभेऽनाऽचौर्यहरं रत्नत्रितयमदभुतम् ॥२॥ तत्र-'बारसबरिसेहिं गोअमु सिद्धो वीराओ वीसहि सुहम्मो । चउसट्ठीए जंबू वुच्छिन्ना तत्थ दस ठाणा ॥१॥ मण-परमोहि-पुलाय आहारग-खवग-उबस मे कप्पे । संजमतिअ-केवल-सिज्झणा य जंबुम्मि वुच्छिन्ना' ॥२॥ तत्र-संयमत्रिक-परिहारविशुद्धिक सूक्ष्मसम्पराय-ययाख्यातचारित्ररूपम् । अत्राऽपि कविघटना लोकोत्तरं हि सौभाग्य जम्बूस्वामिमहामुनेः। अद्यापि यं पतिं प्राप्य शिवश्री न्यमिच्छति ॥१॥ (थेरस्त णं अज जंबुनामस्स कासवगोत्तस्स अजप्पभवे थेरे अंतेवासी कच्चायणसगोत्ते णं) < स्थविरस्य आर्य जम्बूनाम्नः काश्यपगोत्रस्य आर्यप्रभवः स्थविरः शिष्यः कात्यायनगोत्र:> अन्यदा च प्रभवप्रभुणा गणे सङ्कच शिष्यार्थमुपयोगे दत्ते, तत्र च तथाग्नेियाऽदर्शने परतीर्थेषु तदुपयोगे राजगृहे-यज्ञं यजन् शय्य भवनामा भट्टो ददृशे । ततः-तत्र गत्वा साधुभ्याम्-'अहो ! कष्टम् अहो ! कष्टं तत्वं न ज्ञायते परम्' इति वचः श्रावितः, प्रतिमया प्रतिबोध्य दीक्षितः । तदनु त्रिंशद्वर्याणि गृहपासे, पञ्चाशद्वर्षाणि यतितया, इति अशीतिवर्षाणि सर्वायुः परिपाल्य श्रीशय्यंभव स्वपदे न्यस्य स्वर्गमगादिति प्रभवप्रभुखरूपम् ॥३॥ (थेरस्सणं अजप्पभवस्स कच्चायणसगोत्तस्स अजसिज्जंभवे घेरे अंतेवासी मगगपिया वच्छसगोत्ते ४) < स्थविरस्य आर्यप्रभवस्य कात्यायनगोत्रस्य आर्यशय्यंभवः स्थविरः शिष्यः मन कपिता वत्सगोत्र:> शयंभवोऽपि साधानमुकनिजभार्याप्रमूतमनकाख्यपुत्रहिताय श्रीदशवैकालिकं कृतवान् । दशवकालिकमान्तेऽपि 'सिज्जभवगणहर इत्यादि। NASAACCOREACHOTECTE | ॥३५५॥ Jain Edu ational For Privale & Personal use only brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy