SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प RECE | व्यावणितस्वरूपो दशधाऽपि कल्पो दोषाऽभावेऽपि क्रियमाणस्तृतीयरसायनकल्पो भवति । अस्तदन्तर्गतः प्रस्तुतपर्युषणा- किरणाव कल्पोऽपि तत्कल्प एव। टीका तृतीयरसायनस्वरूपं त्वेवं-केनाऽपि राज्ञा निजपुत्रस्याऽनागतचिकित्सायां कार्यमाणायां त्रयो वैद्याः समाहूताः। तेषु & व्या० आधः-'सन्तं व्याधिमपनयति असति चाऽभिनवं वितनोति' इति स्वकीयरसायनस्वरूपं निरूपयन्नेव निवारितः । अलमनेन सुप्तसिंहोत्थापनकल्पेन' इति । द्वितीयस्तु-'सन्तं अपनयति असति च न किञ्चिदुपद्रवयति' इति ब्रुवाणोऽप्युपेक्षितः। कृतमने नाऽपि भस्मनि हुतकल्पेन' इति । तृतीयस्तु 'सन्तं अपनयति असति च शरीरे सौन्दर्य-वीर्य-तुष्टिप्रभृत्यनेकगुणसम्पादकम्' इति भणन्नेव सत्कारितः । कारितं च तदीयं रसायनं स्वतनयं प्रति इति । तद्वदयमपि कल्पः सन्तं दोषं शोषयति पोषयति च तदभावे चारित्रगुणान् । यतो यद्यपि संयताः समित्यादिषु यतमाना एवं सर्वकालं भवेयुः, वही च निर्जरा विहारे । तथाऽपि विशेषतो वर्षासु वसुमत्या बहुप्राणाऽऽकुलितत्वेन सम्भावितप्राणबाधया एकत्राऽवस्थानेनैव यतनापरायणैर्भाव्यं न पुनः ५ शीतोष्णकालयोरिव ग्रामाऽनुग्रामगमनादिमद्भिः। यतो गमनाऽऽगमने पथि बहुप्राणवाधासम्भवेन चारित्रगुणानामपि बाधा स्यात् । श्रूयते च त्रिखण्डभोक्ता श्रीकृष्णनरेन्द्रोऽपि प्रतिदिनं प्रणामाऽथं बहुगनाऽश्वादिनिखिलपरिवारपरिकलितपोडशसह समुकुटबद्धनरेन्द्राणां गमनाऽऽगमनेन कुन्थुपिपीलिकाद्य नेकजन्तूनामुपघातो मा भूयादिति धिया जीवदयानिमित्तमेव वर्षाचातुर्मास्यां निजाऽऽस्थानसभायामपि न समुपाविशदिति । ततो 'देवशयनैकादशी' इति लोकरूढिरपीति । एवमन्यैरप्युत्तमैवर्षासु बहुसावधव्यापारदरग्रामाऽन्तरकरणपरिहारेण यतनापरायणैर्भाव्य । तस्मात् सर्वसावधवकैः साधुभिस्तु सुतरां कारणाऽभावे 55% Jain Educa t ional For Private & Personal use only worthelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy