SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ 25ASHASABASA अ संसत्तदुल्लहे भिक्खे । एएहि ॥३१५९।। राया सप्पे कुंथ अगणि गिलाणे अथंडिलस्सऽसई। एएहि ॥३१५८॥ ला (निशीथ०) तथा वर्षाऽनतिकमे कालाऽतिक्रमणेऽपि जिनाज्ञा एव । उक्तं च 'वासं नो उवरमती पंथा वा दुग्गमा सचिविखल्ला । एएहि कारणेहिं अइकते होइ निग्गमणं' । (निशीथ० ३१६०)। एवमशिवादिदोषाऽभावेऽपि संयमपरिपालनहेतवः क्षेत्रगुणा अप्यन्वेषणीयाः । ते च अमी 'चिक्खिल्ल-पाण-थंडिल-वसही-गोरस-जणाउले विज्जे । ओसह-निच याऽहिवई पासंडा-भिक्ख-सज्झाए' ॥ (दशा०नि०६७) व्याख्या-यत्र क्षेत्र न भूयान् कर्दमः। यत्र च न भूयांसः सम्मृच्छिमाः प्राणाः । स्थण्डिलमनाऽऽपातमसलोकं ।।४ वसतिः स्वीपण्डपश्यादिदोषरहिता सुलभा च । यत्र गोरसं प्रचुरं । यत्र भूयान् जनः, सोऽप्यतीय भद्रकः । वैद्याश्च भदकाः। औषधानि सुलभानि । यत्र कौटुम्बिकानां धनधान्यनिचितानि बहूनि गृहाणि । यत्र राजा अतीव भद्रकः । यत्र ब्राह्मणतापस-भरडक-लैङ्गिकादिभिर्मुनीनामपमानं न स्यात् । यत्र क्षेत्रे भैक्ष्यं सुलभं । यत्र स्वाध्यायो वसतावन्यत्र च शुद्धयति इति । जघन्यतोऽपि चत्वारोऽमी गुणाः___ 'सुलहा विहारभूमी विआरभूमी अ सुलहसज्झाओ। सुलहा भिक्खा य जहिं जहन्नयं वासखित्तं तु ॥१॥ शेषं तु || पञ्चादि-द्वादशपयन्तगुणाऽन्वितं मध्यममिति । एवंविधगुणाऽभावे सन्नपि दोपाऽभावो मरुमरीचिकावदकिञ्चित्करः। तथा गुणा अपि दोषजुषो विषमिश्रितपायसमिवाऽकिश्चित्कराः इति दोषाऽभावजुषो गुणानालोच्य वाचंयमैः पर्युषितव्यमिति । एवं %AMACHARGEX ॥१५ Jain Educa t ional For Private & Personal use only wostimary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy