SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ॥३५३॥ (रायगिहे नयरे मासिएणं भत्तेणं अपाण एणं (पाओवगएणं) कालगया जाव सव्वदुक्खप्पहीणा) < राजगृहे नगरे मासिकेन भक्तेन पानीयाहारयजितेन पादपोपगम नेन कालगताः यावत् सर्वदुःखप्रक्षीणाः > (थेरे इंदभूई थेरे अन्जसुहम्मे सिद्धिं गए महावीरे पच्छा दुन्निवि थेरा परिनिव्वुया) तत्र-ना गणधराः भगवति जीवत्येव सिद्धि प्राप्ताः। < स्थविरौ> इन्द्रभूति-सुधर्माणौ तु तस्मिन् <महावीरे> सिद्धिं गते सिद्धौ। (जे इमे अजत्ताए समणा निग्गंधा विहरंति एए णं सब्वे अजसुहम्मस्म अणगारस्स आवच्चिजा) < ये चेमे> आर्यतया आद्यत्वे वा अद्यतनयुगे <श्रमणा निग्रन्था विहरन्ति एते सर्वे आर्यसुधर्मस्वामिनः अनगारस्य > अपत्यानि-तत्सन्तानजा इत्यर्थः। (अवसेसा गणहरा निरवचा वुच्छिन्ना) < अवशेपाः गणधराः> निरपत्या:-शिष्यसन्तानरहिताः स्पस्वमरणकाले स्वस्वगणस्य सुधर्मस्वामिनि निसर्गात् । सर्वेऽपि गणधराः पादपोगमनेन निवृताः । यदाहु:'मासं पाओवगया सव्वेवि अ सब्बलद्धिसंपन्ना । वज्जरिसह संघयणा समचउरंसा य संठाणा ॥१॥ [समणे भगवं' इत्यादितः 'संखित्तवायणाए' ति पयन्तम् ] तत्र- (समणे भगवं महाबोरे कासवगोत्ते णं) <श्रमणो भगवान् महावीरः काश्यपगोत्रः > (सपणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अजसुहम्मे थेरे अंतेवासी अग्गिवेसायणगोत्ते १) <श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य आर्यसुधर्मः स्थविरः शिष्यः अग्निवेश्यायनगोत्र:> श्री वीरपट्टे श्रीसुधर्मस्वामी पश्चमो गणधरः। तत्स्वरूपं च सङ्क्षपेणेदम्-'कुल्लागसन्निवेशे धम्मिलविप्रस्य भार्या भदिला । तस्याः कुक्षौ समुत्पन्न:, चतुर्दशविद्यानिधानं, AGACAS ॥३५३॥ AAR Jain Educa t ional For Privale & Personal Use Only w orlprary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy