SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥३५२॥ विमानना नाम्ना पुत्रश्च धनदेवस्य मण्डिकपुत्रः। केचिच्च-मण्डित इति नाम व्याचक्षते । अन्ये तु-'मण्डितस्य, पुत्र: मण्डितपुत्रः' /किरणावलं टीका इति समर्थयन्ति । तत्र-मण्डित इति धनदेवस्य नामान्तरमद्यम् । मण्डिक-मौर्यपुत्रयोः एकमातृकत्वेन भ्रात्रोः अपि यद् व्या०८ भिन्नगोत्राभिधानं तत् पृथग्र जनकापेक्षया । तत्र-मण्डि कस्य पिता धनदेवः, मौर्यपुत्रस्य तु मौयः, माता तु 'विजयादेवी' एवैका; 'अविरोधश्च तत्र देशे एकस्मिन् पस्यौ मृते द्वितीयपतिवरणस्य' इति वृद्धाः। (से तेणटेणं अजो! एवं बुच्चइसमणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हत्था) < अथ तेनाऽर्थेन > हे आर्य-नोदक! < एवमुच्यते श्रमणस्य भगवतो महावीरस्य नव गणाः, एकादश गणधराः अभवन् ॥३॥ ['सव्वे एए समणस्स' इत्यादितः 'निरवञ्चिजा वुच्छिन्ना' इति पर्यन्तम् ] तत्र- (सव्वे एए समणस्स भगवओ महावीरस्स इकारस गणहरा दुवालसंगिणो चउद्दसपुग्विणो) इन्द्रभूत्यादयः सर्वेऽपि < एते श्रमणस्य भगवतो महावीरस्य एकादश > गणधराः द्वादशाऽङ्गिनः-आचाराङ्गादि-दृष्टिवादान्त श्रुतवन्तः स्वयं तत्प्रणयनात् । चतुर्दशपूर्विणः। 'द्वादशाऽङ्गिन' इति । एतेनैव चतुर्दशपूर्वित्वे लब्धे यत् पुनः एतदुपादानं, तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थ । प्राधान्यं च पूर्व प्रणयनात् , अनेकविद्यामन्त्राद्यर्थमयत्वात् , महाप्रमाणत्वाच्च । द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्याद् इति तदपोहार्थमाह-(समत्तगणिपिडगधारगा) समस्तगणिपिटकधारका:-गणः अस्य अस्ति' इति गणि:-भावाऽऽचार्यः तस्य पिटकमिव-रत्नादिकरण्डकमिव गणिपिटकं-द्वादशाङ्गी । तदपि न देशतः स्थूलभद्रस्य इत्र, किन्तु समस्तं-सर्वाऽक्षरसन्निपातित्वात् तद्धारयन्ति सूत्रत: अर्थतश्च ये, ते तथा । 13॥३५२॥ Jain Educator Hernational For Private & Personal use only w i nelibrary.org र
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy