________________
॥३५१॥
णं गोयमसगोत्ते ण पंचसमणसथाई वाएइ) < श्रमणस्य भगवतो महावीरस्य ज्येष्ठः इन्द्रभूतिः अनगारो गौतमगोत्र: पश्च श्रमणशतेभ्यः वाचनां ददाति । मध्यमः अग्निभूतिः अनगारः गौतमगोत्रः पञ्च श्रमणशतेभ्यः वाचनां ददाति । कनीयान्नाम्ना वायुभूतिः अनगारः गौतमगोत्रः पञ्च श्रमणश तेभ्यः वाचनां ददाति । >
(थेरे अजवियत्ते भारघाएगोत्ते णं पंचसमणसयाई वाएइ । थेरे अजसुहम्मे अग्गिवेसायणगोत्ते णं पंचसमणसयाई वाएइ। थेरे मंडियपुत्ते वासिट्टसगोत्ते णं अदधुढाई समणसयाई वाएइ। थेरे मोरियपुत्ते कासवगोते णं अदधुढाई समणसयाई वाएइ) < स्थविरः आर्यव्यक्तः भारद्वाजगोत्रः पञ्च श्रमणशतेभ्यः वाचनां ददाति । स्थविरः आर्य सुधर्मः अग्निवैश्यायनगोत्रः पञ्च श्रमणशतेभ्यः वाचनां ददाति । स्थविरः मण्डितपुत्रः वासिष्ठसगोत्रः सार्धत्रीणि श्रमणश तेभ्यः वाचनां ददाति । स्थविरः मौर्यपुत्रः काश्यपगोत्र: साधत्रीणि श्रमणशतेभ्यः वाचनां ददाति > (थेरे अपिए गोयमसगोत्ते णं थेरे अयलभाया हारियायणगोत्ते णं एए दुन्निवि थेरा तिन्नि तिन्नि समण सयाई वाएंति । थेरे (अज्ज)मेअज्जे, थेरे (अज)पभासे एए दुन्निवि थेरा कोडिन्नगोत्ते णं तिणि तिम्णि समसयाई वाएंति) < स्थविरः अकम्पितो गौतमगोत्रः, स्थविरः अचलभ्राता हारियायनगोत्र: एतौ द्वावपि स्थविरौ त्रीणि त्रीणि श्रमणश तेभ्यः वाचनां ददतः। स्थविर मेतार्यः, स्थविरः प्रभासः एतौ द्वावपि स्थविरौ कौडिन्यगोत्रौ त्रीणि त्रीणि श्रमणशतेभ्यः वाचनां ददतः> 'अकम्पित-अचलाभ्रात्रोः' एकैव वाचना जाता । एवं 'मेतार्यप्रभासयोः अपि, इति युक्तं नव गणा एकादश गणधराः । यस्माद्-इह एकवाचनिको यतिसमुदायो गणः। मण्डिकश्चासौ
BARREAKISTAPER
3
॥३५॥
Jan E
aton n
ational
For Private & Personal Use Only
s
braryong