________________
किल्प
किरणाबली टीका ध्या०८
३५०॥
अथाऽष्टमं व्याख्यानं प्रारभ्यते । अथ गणधरादिस्थविरावलीलक्षणे द्वितीये वाच्ये जघन्यवाचनया स्थविरावलीमाह['ते णं कालेणं' इत्यादितः 'हुत्थ' त्ति पर्यन्तं सुगमम् ]
तत्र-(तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हुत्था) < तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य नव गणाः, नव गणधराश्च अभवन् ॥१॥
[से केणटेणं' इत्यादितः 'हुस्थ' ति यावत् ]
तत्र- (से केणटेणं भंते ! एवं वुच्चइ समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हत्था ?) से शब्द:-अथ शब्दाऽर्थः। < अथ केनाऽर्थेन भदन्त ! एवमुच्यते-श्रमणस्य भगवतो महावीरस्य नव गणा एकादश गणधराः अभवन् ? > प्रश्नयितुः अयमभिप्रायः किल-'जावइया जस्स गणा तावइआ गणहरा तस्स' इति वचनात् । गणधरसङ्ख्याका गणा सर्वजिनानां, श्रीवीरस्य तु किमर्थं नव गणा एकादश गणधराः ? इति ॥२॥ आचार्य आह
[ 'समणस्स' इत्यादितः 'इक्कारस गणहरा हुत्थ' त्ति पर्यन्तम् ] तत्र-(समणस्स भगवओ महावीरस्स जिढे इंदभूई अणगारे गोयमसगोत्ते णं पंचसमणसयाई वाएइ। मज्झिमए अग्गिभूई अणगारे गोयमसगोत्ते ण पंचसमणसयाई वाएइ । कणीयसे अणगारे वाउभूईनामे
For Private & Personal use only
OPPOREAAAA
॥३५०॥
Jain EL
e
mnational
Digelibrary.org