SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ किल्प किरणाबली टीका ध्या०८ ३५०॥ अथाऽष्टमं व्याख्यानं प्रारभ्यते । अथ गणधरादिस्थविरावलीलक्षणे द्वितीये वाच्ये जघन्यवाचनया स्थविरावलीमाह['ते णं कालेणं' इत्यादितः 'हुत्थ' त्ति पर्यन्तं सुगमम् ] तत्र-(तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हुत्था) < तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य नव गणाः, नव गणधराश्च अभवन् ॥१॥ [से केणटेणं' इत्यादितः 'हुस्थ' ति यावत् ] तत्र- (से केणटेणं भंते ! एवं वुच्चइ समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हत्था ?) से शब्द:-अथ शब्दाऽर्थः। < अथ केनाऽर्थेन भदन्त ! एवमुच्यते-श्रमणस्य भगवतो महावीरस्य नव गणा एकादश गणधराः अभवन् ? > प्रश्नयितुः अयमभिप्रायः किल-'जावइया जस्स गणा तावइआ गणहरा तस्स' इति वचनात् । गणधरसङ्ख्याका गणा सर्वजिनानां, श्रीवीरस्य तु किमर्थं नव गणा एकादश गणधराः ? इति ॥२॥ आचार्य आह [ 'समणस्स' इत्यादितः 'इक्कारस गणहरा हुत्थ' त्ति पर्यन्तम् ] तत्र-(समणस्स भगवओ महावीरस्स जिढे इंदभूई अणगारे गोयमसगोत्ते णं पंचसमणसयाई वाएइ। मज्झिमए अग्गिभूई अणगारे गोयमसगोत्ते ण पंचसमणसयाई वाएइ । कणीयसे अणगारे वाउभूईनामे For Private & Personal use only OPPOREAAAA ॥३५०॥ Jain EL e mnational Digelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy