SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३४९॥ कि. ३० १८ तत्र - (उसभस्स नं ३ जाव सव्वदुक्खप्पहीणस्स तिण्णि वासा अद्धनवमासा वइक्कता, तओ वि परं एगा सागरोवमकोडाकोडी तिवास-अद्धनवमासाहियबावालीसाए वाससहस्सेहिं ऊणिया कंता एवं मि समए समणे भगवं महावीरे परिनिब्बुए । तओ वि परं नववाससया वइकंता, दसमस्स य वासस्यस्स अयं असीइमे संवच्छ रे काले गच्छइ) < श्रीऋपभस्य ३ यावत् सर्वदुःखप्रक्षीणस्य त्रिवर्षाऽर्द्धनवमासाः व्यतिक्रान्ताः । ततोsपि परं एका सागरोपमकोटाकोटी त्रिवर्द्धनमासाऽधिकैर्द्विचत्वारिंशता वर्षसहस्रैरूना व्यतिक्रान्ता । एतस्मिन् समये श्रमणो भगवान् महावीरः परिनिर्वृतः । ततोऽपि परं नववर्षशतानि व्यतिक्रान्तानि दशमस्य वर्षशतस्य अयम् अशीतितमः संवत्सरः कालो गच्छति ॥ २२८ ॥ Jain Eaton International इति श्रीजैनशासन सौधस्तम्भायमान - महामहोपाध्यायश्रीधर्मसागरगणिवरविरचितायां कल्पकिरणावल्यां सप्तमं व्याख्यानं समाप्तम् । >>><B> For Private & Personal Use Only ॥ ३४९ ॥ ainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy