________________
श्रीकल्प
किरणाबली टीका ७ व्या०
॥३३८॥
CRECENE
35555
उसमस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमण्णं अमयरसरसोरम आसी' ॥ ३२० ॥ अन्यदा च स्वामी बहलीदेशे तक्षशिला नगरी प्राप्तः। सन्ध्यायां चोद्यानपाल केन बाहुबलीनो निवेदने कृते-'प्रात: सर्बद्धर्या तातं वन्दिष्ये' इति रात्रि व्यतिक्रम्य प्रातः सर्वद्धर्या तत्र गत: 'भगवॉश्च अन्यत्र विहृतवान् । अदृष्ट्वा च भगवन्तं महतीमधृति विधाय यत्र भगवान् प्रतिमया तस्थौ, तत्र अष्टयोजनपरिमण्डलं पञ्चयोजनोच्छूयं सर्वरत्नमयं धर्मचक्र चिह्न चकार । निर्यामकानां च सहस्रं तत्र मुमोच । एवं क्रमेण जनपदेषु विहरन् विनीता नगरी प्राप्तः । कियता कालेन विहृत्य ? इत्याह-दीक्षादिनादारभ्य वर्षसहस्रं यावत् छद्मस्थकालः। तत्र प्रमादकाल: सर्वसङ्कलितोऽपि अहोरात्रमेव । (एगं वाससहस्सं वइकंत) एवमेकस्मित् वर्षसहस्रेऽतिक्रान्ते । (तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फरगुणबहुले तस्स णं फग्गुणबहुलस्स एकारसी पक्खे ण) < ततः-यः सः हेमन्ततॊः चतुर्थों मासः सप्तमः पक्षः फाल्गुनबहुलः तस्य फाल्गुनबहुलस्य एकादश्यां तिथौ> (पुव्वण्हकालसमयंसि पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे) < पूर्वाहकालसमये पुरिमतालस्य नगरस्य बहिः शकटमुखे उद्याने न्यग्रोधवरपादपस्य अध:> (अट्टमेणं भत्तण अपाणएणं आसाढाहिं नक्खत्तणं जोगमुवागएणं) <अष्टमेन भक्तेन अपानकेन उत्तराषाढानक्षत्रेण चन्द्रेण सह योगमुपागतेन> (झाणंतरियाए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ) <ध्यानान्तरं वर्तमानस्य अनन्तं यावत् तत्रागतस्य भगवतः केवलज्ञानमुत्पन्नं । जानन् पश्यश्च विचरति> ॥२१२॥
तस्मिन्नेव दिने भरतस्य राज्ञ आयुधशालायां चक्ररत्नोत्पत्तिः। युगपद् द्वयोः निवेदने-'विषमा खलु
॥३३८॥
Jain Edu
c
ational
For Private & Personal use only
Trmelibrary.org