SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ 40 श्रीकल्प-13 यावत् बल्गुभिः शेतदेव भाणयितव्यं यावत दानं दायिकेभ्यः-गोत्रिकेभ्यः परिभाज्य > (जे से गिम्हाणं पढमे मासे पढमे किरणाव परखे चित्तबहले तस्स चितवहस्स अट्ठमी पक्खे णं)<यः सःग्रीष्मस्य प्रथमो मासः प्रथमः पक्षः चैत्रबहुल: तस्य ॥३३२॥ व्या० चैत्रबहुलस्य अष्टमी तिथी> (दिवसस्स पच्छिमे भागे सुदंसणाए सिबियाए सदेवमणुआसुराए परिसाए । समणुभम्ममाणमग्गे जाव विणीयं रायहाणि मअंमज्झेणं निग्गच्छद) <दिवसस्य पश्चिमे भागे-मध्याह्नोत्तरकाले सुदर्शनाभिधायां शिविकायां आरूढं । सदेवमनुजासुरया पर्षदा सम्यग् अनुव्रज्यमानम् अग्रभागे यावत् विनीतायां राजधान्यां मध्यं मध्येन निर्गच्छति> (निग्गच्छित्सा जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ उवागच्छित्ता असोगवरपायवस्स अहे जाब सयमेव) निर्गत्य यत्रैव सिद्धार्थवनमुद्यानं यत्रैव अशोकनामा वृक्षविशेषः तत्रैव उपागच्छति । उपागत्य च तस्याऽधः यावत स्वयमेव > (चउमुहि लोयं करेइ करेता छटेणं भत्तणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं)<चतमृभिः अष्टाभिः लोचं करोति> एकां किल केशानां मुष्टिम् अवशिष्यमानां पवनान्दोलितां सती कनककलशोपरि नीलोत्पलपिधानानुकारिणीम् उभयतः स्कन्धोपरि लुठन्तीं विलोक्य प्रमुदितहृदयेन शक्रेण सोपरोधं विज्ञप्तो भगवान् रक्षितवान् इति [शेषम् अशेष प्राग्वत ] < लोचं कृत्वा पप्ठेन भक्तेन अपानकेन उत्तरापाटानक्षत्रेण योगमुपागतेन > (उग्गाणं भोगाणं रायन्नाणं खत्तिआणं चउहिं [पुरिस] सहस्सेहिं सद्धि एग देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारिपब्वइए) < उग्राः भोगाः राजन्याः क्षत्रियाः तेषां चतुर्भिः [पुरुष] सहस्रैः सार्द्धम् > अथ चैत्रबहुलाष्टम्यां 'यथा भगवान् करिष्यति तथा वयमपि ४॥३३२ RECEN Jain Educa t ional For Private & Personal Use Only Nabrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy