________________
श्रीकल्प
॥ ३३० ॥
'ज्ञेया नृत्यfeet faiवादित्र-मन्त्र-तन्त्रांश्च । घनवुष्टि-फलाकृष्टी संस्कृतजल्पः क्रियाकल्पः ॥ १ ॥ ज्ञान-विज्ञान दम्माम्बुस्तम्भा गीत - तालयोर्मानम् । आकारगोपना-ssरामरोपणे काव्यशकि- वक्रोक्ती ॥२॥ नरलक्षण - गजयत्ररपरीक्षणे वास्तुशुद्धि-लघुबुद्धी । शकुनविचारो धर्माचारोऽञ्जनचूर्णयोर्योगः ||३||
धर्मकर्म कनकसिद्धि वर्णिकावृद्धी | वाकूपाटव- करलाघव - लचितचरण-तैलसुरभिताकरणे ( ) || ४ || भृत्योपचार - गेहाचारौ व्याकरण - परनिराकरणे । वीणानाद - वितण्डावादा ऽङ्कस्थितिजनाचाराः ||५| कुम्भ्रम - सारिश्रम- रत्नमणिभेद-लिपिपरिच्छेदाः । वैद्यक्रिया च कामाऽऽविष्करणं रन्धनं चिकुरबन्धः ||६|| शालिखण्डन- मुखमण्डने कथाकथन - सुकुसुमग्रथने । वरवेष - सर्वभाषाविशेष-वाणिज्य (भैषज्ये) भोज्यानि ||७|| अभिधानपरिज्ञानाssभरण- यथास्थान विविधपरिधाने । अन्त्याक्षरिका - प्रश्नप्रहेलिका स्त्रीकलाख तुप्पष्टिः ||८||
(सिप्पस च कम्मागं तिन्निवि पयाहिआए उवदिसइ) त्ति कर्मणां कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं प्रागुक्तं शिल्पशतमेव उपदिष्टम् । अत एव 'अनाचार्योपदेशजं कर्म, आचार्योपदेशजं च शिल्पम्' इति कर्मशिल्पयोः विशेषमामनन्ति । कर्माणि च क्रमेण स्वयमेव समुत्पन्नानि । त्रीण्यप्येतानि - द्वासप्तति पुरुष कला-चतुष्पष्टिमहिलागुणशिल्पशताख्यानि वस्तूनि प्रजाहिताय भगवानुपदिशति स्म इति ।
<
( उवदिसित्ता पुत्तसयं रजसए अभिसिंचइ) - उपदिश्य पुत्रशतं राज्यशतेऽभिषिञ्चति तत्र - भरतस्य विनी - तायां मुख्यराज्यं, बाहुबलेव बहलीदेशे तक्षशिलायां राज्यं दया, शेषा-अष्टनवतिनन्दनानां पृथक् पृथग् देशान् विभज्य
Jain Educational
For Private & Personal Use Only
'किरणाव टीका
व्या०
॥३३०||
brary.org