SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ||३२९ (लेहाइआओ गणिअप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ) त्ति लेखादिकाः < गणितप्रधानाः शकुनरूतपर्यासानाः > द्वासप्ततिः कनाः। ताश्चमाः 'लिखितं गणितं गीतं नृत्यं वाद्यं च पठित-शिक्षे च । ज्योतिश्छन्दो-उलङ्कृति -व्याकरण-निरूक्ति-काव्यानि ॥१॥ कात्यायन निघण्टुः गज-तुरगा-ऽऽरोहणं तयोः शिक्षा । शस्त्राभ्यासो रस-मन्त्र-यन्त्र-विष-खन्य-गन्धवादाश्च ॥२॥ प्राकृत-संस्कृत-पैशाचिका-उपभ्रंशाः स्मृतिः पुराण-विधी । सिद्धान्त-तर्क-वैद्यक-वेदा-ऽऽगम-संहिते-तिहासाश्च ॥३॥ सामुद्रिक-विज्ञाना-चार्यकविद्या रसायनं कपटम् । विद्यानुवाद-दर्शनसंस्कारौ धूर्त्तशम्बलकम् ॥४॥ मणिकर्मतरुचिकित्सा खेचर्य-मरी कलेन्द्रजालं च । पातालसिद्धि-यन्त्रक-रसवत्यः सर्वकरणी च ॥५॥ प्रासादलक्षणं पण-चित्रो-पल-लेप-चर्मकर्माणि । पत्रच्छेद्य-नखच्छेद्य-पत्रपरीक्षा वशीकरणम् ॥३॥ काष्ठघटन-देशभाषा गारुड-योगा-धातु कर्माणि । केलिविधि-शकुनरूते इति पुरुषकलाद्विसप्ततिज्ञेयाः ॥७॥ अत्र लिखितं-सलिप्याधष्टादशलिपी विधानं तच्च भगवता दक्षिणकरेण ब्राहम्या उपदिष्टं । गणितं तुएक दश शतमस्मात् सहस्रमयुतं ततः परं लक्षम् । प्रयुत कोटिमथाऽव॒दमजं खर्व निखर्व च ॥१॥ तस्मान्महासरोज पहुं सरिताम्पति ततस्त्वन्त्यम् । मध्यं परार्थमाहु-यथोत्तरं दशगुणं तज्ज्ञाः ॥२॥ इत्यादि सङ्ख्यानं । तच्च सुन्दा वामकरण । काष्ठकर्म-रूपकर्म भरतस्य । पुरुषादिलक्षणं च बाहुबलिन उपदिष्टमिति।।४ (च उसहिमहिलागुणे) त्ति-< चतुष्पष्टिं महिलागुणान् > --- RBARAGAR ॥३२९॥ in Educ a tional For Private & Personal Use Only ibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy