SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावर टीका व्या०५ ॥३२८॥ SONOTECTECRETURECRUCIAS भुग्ध्वम् ? यतः- ता सुखेन जीर्यति' इति उपाये कथितेऽपि अनभ्यासात् सम्यगुपायमलभमानाः ता औषधीः अग्नौ प्रक्षिप्य कल्पद्रोः इव फललिप्सया पुरः स्थित्वा पश्यन्ति । अग्निना च ताः सर्वतो दह्यमानाः दृष्ट्वा - 'अहो ! अयं पापात्मा वैताल इव अतृप्तः सयमेव सर्व भक्षयति नाऽस्मान् प्रति किमपि प्रयच्छति' इति । अतः - 'अस्यापराधं भगवते विज्ञप्य शिक्षा दापयिष्यामः' इति बुद्ध्या गच्छन्तः पथि भगवन्तमपि हस्तिस्कन्धारूढम् अभिमुखमागच्छन्तं दृष्ट्वा यथावद्वयतिकरं भगवते न्यवेदयत् । भगवाँश्चाह-न चाऽत्राऽव्यवधानेन धान्यादि प्रक्षेपः कार्यः, किनु कुम्भादिव्यवधानेन । इति उक्त्वा तैरेव साई मृत्पिण्डमानाय्य निधाय च हस्तिकुम्भे मिण्ठेन कुम्भकारं न्यदर्शयत् । उक्तवांश्च – एवं विधानि भाण्डानि विधाय तेषु पार्क कुरुध्वम् ? इति भगवदुक्तं सम्यगुपायमुपलभ्य ते तथैव कृतवन्तः। अतः - प्रथमं कुम्भकारशिल्पं प्रवर्तितं । ततः - लोहचित्र-तन्तुबाय-नापितलक्षणः चतुर्भिः शिल्पैः सह मूलशिल्पानि पञ्चव । तान्यपि प्रत्येक विंशत्या भेदैः शिल्पशतं तत्तु आचार्योपदेशजमिति । < 'प्रथमभिक्षाचरः'।'प्रथमो जिनः' - रागादिजेतृत्वात् । 'प्रथमतीर्थकर' > ॥२१०॥ ['उसभेणं' इत्यादितः 'पब्वइए' ति यावत् ] तत्र (उसभेणं अरहा कोसलिए दक्खे दक्खपइन्ने पडिरूवे आलीणे मद्दए विणीए वीसं पुव्यसयसहस्साई कुमारवासमझे वसइ वसित्ता, तेवहि पुन्धसयसहस्साई रजवासमझे वसइ, तेवढु पुव्वसयसहस्साई रजवासमझे वसमाणे) <ऋपभः अर्हन कौशलिकः दक्षः दक्षप्रतिज्ञः प्रतिरूपः आलीनः सरल: विनीतः विंशतिपूर्व शतसहस्राणि कुमारवासमध्ये स्थित्वा, त्रियष्टि पूर्वशतसहस्राणि राज्यवासमध्ये वसति, तावन्तं तत्र वसन् > FASHIAAAES ॥३२८॥ Jain Educe ntamational Ali For Private & Personal use only Gabrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy