SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प |किरणावल टीका व्या०७ ॥३२६॥ PRIYASARAS ['उसमेणं' इत्यादि तः 'पढमतित्थंकरे इवा' इति पर्यन्तम् ] तत्र-(उसभे णं अरहा कोसलिए कासवगुत्ते तस्स पंच नामधिज्जा एवमाहिति) <ऋषभः अईन् कौशलिकः काश्यपगोत्रः। तस्य पञ्च नामधेयानि एवमाख्यायन्ते> (तं जहा-उसमे इवा, पढमराया इ वा पढमभिख्खायरे इ वा, पढमजिणे इ वा, पढमतित्थयरे इ वा) <'ऋषभः' इति वा > इकारः सर्वत्र वाक्यालङ्कारे । 'पढमराए'त्ति 'प्रथमराजा' । स चैवम् 'कालानुभावात् क्रमेण प्रचुरप्रचुरतरकपायोदयात् परस्परं विवदमानानां युगलिकानां दण्डनीतिः तावत् विमलवाहनचक्षुष्मत्कुलकर काले अल्पापराधत्वात् हकाररुपैयासीत् । यशस्विनोऽभिचन्द्रस्य च काले अपराधवृद्धथा अल्पे अनल्पे चापराधे हकार-मकारौ एव अभूताम् । प्रसेनजित्-मरुदेव-नाभिकुलकरकाले पुनरपि अपराधवृद्धौ क्रमेण जघन्यादि अपराधिनां हकारमकार-धिक्कारा अभूवन् । एवमपि नीत्यतिक्रमणे ज्ञानादिगुणाधिकं भगवन्तं विज्ञाय भगवन्निवेदने कृते स्वाम्याह-नीतिमतिक्रमतां दण्डं सर्व नरेश्वरः राजा करोति । स च अमात्याऽऽरक्षकादिवलयुतोऽनतिक्रमणीयाऽऽज्ञो भवति । एवमुक्ते तैरूचे अस्माकमपीदृशः राजा भवतु । साम्याह-याचध्वं राजानं कुलकरं प्रति । तैः याचितो नाभिः- 'भो ! भवतां ऋषभ एव राजा' इत्युक्तरान् । तत:-ते राज्याभिषेकनिमित्तम् उदकानयनाय सर: प्रति गतवन्तः। तदानीं च प्रकम्पितासनः शक्र:-'जीतम्' इति धिया समागत्य मुकुट-कटक-केयूर-कुण्डलाभरणादि विधिपुरस्सरं राज्येऽभिषिञ्चति स्म । मिथुनकनरास्तु नलिनपत्रस्थितोदकहस्ता अलङ्कृतं भगवन्तं निरीक्ष्य विस्मयोत्फुल्लनयना व्याकुलीकृतचेतसः कियन्तमपि कालं CRICAAKAE%lesvides ॥३२६॥ Sain Ede Emational For Private & Personal use only amajsinelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy