________________
श्रीकल्प
४/किरणाव
टीका व्या०७
॥३२४॥
तत्र-(तेणं कालेणं तेणं समएणं उसभे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमी पक्खे णं) < तस्मिन् काले तस्मिन् समये ऋषभः अईन् कौशलिकः यः सः ग्रीष्मस्य प्रथमो मासः प्रथमः पक्षः चैत्रकृष्णः तस्य चैत्रकृष्णस्य अष्टमी तिथौ > (नवण्हं मासाणं बहुपडिपुनाणं अट्ठमाणं राइंदियाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया) < नवसु मासेषु बहुप्रतिपूर्णेषु अर्द्धाऽष्टमेषु दिनेषु यावत उत्तराषाढानक्षत्रेण चन्द्रयोगे सति आरोग्या-मरुदेवा माता रोगरहितं दारकं प्रजाता > ॥२०८॥
['तं चेव सव्वं' इत्यादितः 'जूअवज्ज सव्वं भाणियव्वं'त्ति यावत् ]
तत्र-(तं चेव सव्वं जाव देवा देवीओ अ वसुहारवा वासिंसु) < तदेव सर्वं यावद् देवाः देव्यश्च वसुधारावर्ष वर्षयन् > (सेसं तहेव चारगसोहण-माणुम्माणवद्धणं-उस्सुक्कमाइ ठिइवडियजूयवजं सव्वं भाणियवं)
< शेषं तथैव, चारकशोधन-मानोन्मानवर्द्धन-उच्छुल्कमादिकं स्थितिपतितां यूपवर्ज सर्व भाणयितव्यम् > । ___अथ देवलोकच्युतो भगवान्-अनुपमश्रीः, अप्रतिपातिज्ञानत्रयः, जातिस्मरः, अनेकदेवदेवीपरिवृतः, बुद्धि-कान्त्यादिगुणैः अशेषमनुष्येभ्योऽभ्यधिकः, वरपद्मगर्भगौरः, बिम्बोष्ठः, अञ्जनसक्शिरोजः, फुल्लोत्पलकमलगन्धनिःश्वासः, शुभध्यानक्षीरनीरसूरप्लावितं हृदयान्निर्गत्य अधरपल्लालग्नं रागं प्लावयितुम् अनुलग्नेनेव स्फटिकावदातदन्तपङ्क्तिकान्ति कलापेनोपशोभितः, शारदेन्दुसुन्दरवदनः, क्रमेण वर्द्धमानः सन्नाहाराभिलाषे सुरसश्चारिताऽमृतरसामगुलिं मुखे प्रक्षिपति ।
॥३२४॥
Jain Educ
a
tional
For Privale & Personal use only
nelibrary.org