SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ॥३२३॥ सिद्धाओ महाविमाणाओ नित्तीस सागरोधमट्टिइयाओ अणंतरं चयं चइत्ता) < सर्वार्थसिद्धमहाविमानात् त्रयस्त्रिंशत्सागरोपमस्थितिकात् अनन्तरं च्यानं कृत्वा > (इहेव जंबुद्दीवे दीवे भारहे वासे इक्खागभूमीए नाभिकुलगरस्स मरुदेवाए भारियाए पुञ्चरत्तावरत्तकालसमयंसि आहारवकंतीए जाव गब्भत्ताए वकंते) < इहेब जम्बूद्वीपे द्वीपे भारते वर्षे इक्ष्वाकभूम्यां नाभिकुलकरस्य मरुदेवायाः भार्यायाः मध्यरात्रे आहारापक्रान्त्या यावत् गर्भतया घ्युत्क्रान्त:-उत्पन्नः > ॥२०६।। ['उसभेणं इत्यादितः 'सयमेव वागरेइति पर्यन्तं सुगमम् ] तत्र-(उसभे णं अरहा कोसलिए तिण्णाणोवगए आविहोत्था। तं जहा-चइस्सामि त्ति जाणइ जाव सुविणे पासइ । तं जहा-'गयवसह' गाहा) < ऋषभः अर्हन् कौशलिकः मति-श्रुता-ऽधिज्ञानत्रयसहितः अभवत् । तद्यथा-च्यवनभविष्यत्कालं जानाति यावत् स्वप्नान् पश्यति । तद्यथा-'गजवृषभा' गाथा > (सव्वं तहेव, नवरं पढमं उसभं अइंतं पासइ, सेसाओ गयं) < सर्व तथैव, नवरं > मरुदेवा प्रथमं मुखेन 'अइंत' ति प्रविशन्तं वृषभं पश्यति, शेषा-जिनजनन्यः प्रथमं गजं पश्यन्ति, वीरमाता तु सिंहमद्राक्षीत् । (नाभिकुलगरस्स साहेइ, सुविणपाढगा नथि। नाभिकुलगरो सयमेव वागेरह) < नाभिकुलकरस्य कथयति । स्वप्नपाठकाः नास्ति । नाभिकुलकरः स्वयमेव स्वप्नफलं कथयति > ॥२०७॥ ['तेणं' इत्यादितः 'दारगं पयाया' इति पर्यन्तं प्राग्वत् ] WRRRRRRRJA ॥३२॥ For Privale & Personal use only www.uday.org Jain Education
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy