SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावही टीका ॥३२२॥ व्या०७ त्यारपछी नवसो अॅशी वर्षे पुस्तकवाचनादि १॥ १८४ थी २०३ ॥ अथ अस्यामवसपिण्यां प्रथमधर्मप्रवर्तकत्वेन परमोपकारित्वात् किश्चिद् विस्तरतः श्रीऋपभदेवचरित्रम् । यथा['तेणं' इत्यादितः 'अभीइपंचमे हुत्था' इति पर्यन्तम् ] तत्र-(तेणं कालेणं तेणं समएणं उसभेणं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे होत्था) < तस्मिन् काले तस्मिन् समये ऋषभः अर्हन् > कोशलायाम्-अयोध्यायां भवः कौशलिकः < चतुर्यु स्थानेषु यस्य उत्तराषाढानक्षत्रम् अभवत् पश्चमस्थाने च अभीचि:-अभिजिन्नक्षत्रम् अभवत् > ॥२०४॥ [तंजहा-' इत्यादितः 'परिनिव्वुए'त्ति पर्यन्तं सुगमम् ] तत्र-तं जहा- उत्तरासाढाहिं चुए चइत्ता गम्भं वक्रते जाव अभीइणा परिनिव्वुए) < तद्यथा-उत्तराषाढानक्षत्रेण चन्द्रयोगे सति च्युतः, चयुत्वा च गभं व्युत्क्रान्त:-उत्पन्नः यावत् अभिजिन्नक्षत्रेण चन्द्रयोगे सति परि-सामस्त्येन निवृतः > ॥२०॥ ['तेणं' इत्यादितः 'गम्भं वकंतेत्ति पर्यन्तं सुगमम् ] ___ तत्र-(तेणं कालेणं तेणं समएणं उसभेणं अरहा कोसलिए) < तस्मिन् काले तस्मिन् समये ऋषभः अर्हन् कौशलिकः > (जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे आसाढबहुले तस्स णं आसाढबहुलस्स चउत्थी पक्खे ण) < यः सः ग्रीष्मस्य चतुर्थों मासः सप्तमः पक्षः आपाढबहुल: तस्य आपाढबहुलस्य चतुर्थीतिथौ > (सव्वटु AAAAAAAACANCC ॥३२२॥ Damlibrary.org Jain Educ a For Private & Personal Use Only tional
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy