________________
॥३१९॥
Pॐॐॐॐॐ
लक्षैः श्रीअभिनन्दननिर्वाणं । ततश्च त्रिवषोर्द्धनरमासाधिकैर्द्विचत्वारिंशता वर्षसहसरूनैर्दशलक्षकोटिसागरैः श्रीवीरनिर्वाणं । ततः-नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ३ ॥२०२॥ .
(अजिअस्स णं अरहओ जाव०पहरणस्स पन्नासं सागरोषमकोडिसयसहस्सा वइकंता, सेसं जहा सोअलस्स । तिवासअद्धनवमासाहियबा.यालीसवाससहस्सेहिं इचाइयं) श्रीअजितनिर्वाणात्सागरकोटीनां त्रिंशता लक्षैः श्रीशम्भवनिर्वाणं । ततश्च त्रिवर्द्धनवमासाधिकैर्द्विचत्वारिंशता वर्षसहरूनैर्विशत्यासागरकोटिलक्षैः श्रीवीरनिर्वृतिः । तत:-नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । तथा श्रीऋषभनिर्वाणात्सागरकोटीनां पञ्चाशता लक्षैः श्रीअजितनिर्वाणं । ततश्च विवर्षार्द्धनवमासाधिकैद्विचत्वारिंशता वर्षसहरूनैः पञ्चाशत्कोटिलक्षसागरैः श्रीवीरनिवृतिः। ततः-नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि १॥२०३।।
श्रीनमिनाथनिर्वाणथी पांच लाख वर्षे श्रीनेमिनिर्वाण, त्यारपछी चोराशी हजार नवसो अंशी वर्षे पुस्तकवाचनादि २१॥ श्रीमुनिसुव्रतना निर्वाणथी छ लाख वर्षे श्रीनमिनिर्वाण, त्यारपछी पांच लाख चोराशी हजार नवसो अंशी वर्षे पुस्तकवाचनादि २० । श्रीमल्लिनाथना निर्वाणथी चोप्पन लाखवर्षे श्रीमुनिसुव्रतनिर्वाण, त्यारपछी अगियार लाख चोराशी हजार P नवसो अंशी वर्षे पुस्तकवाचनादि १९ । श्रीअरनायनानिर्वाणथी कोटीसहस्रवणे श्रीमल्लिनिर्वाण, त्यारपछी पांसठ लाख
चोराशीहजार नवसी अंशी वर्षे पुस्तकयाचनादि १.अहिंथी श्रीश्रेयांसनाथ मुधी आ प्रमाणे जाणवु > श्रीकुंथनाथना निर्वाणथी कोटीसहस्रवर्ष ओछां एवा पल्योपमना चोथे भागे श्रीअरनिर्वाण, त्यारपछी सहस्रकोटी पांसठलाख चोराशी
SARASWAR*****%%ARIES
Jain Educ
a
tional
For Private & Personal Use Only
diary.org