________________
श्रीकल्प
साकिरणावः
टीका
॥३१८॥
व्या०५
SRISSAGARSAA55
(पउमप्पहस्स णं अरहओ जाव०पहीणस्से दससांगरोवमकोडिसहस्सा वइक्वता तिवासअनवमाला साहिय बायालीसवाससहस्सेहिं इचाइयं, सेसं जहा सीअलस्स) श्रीपद्मप्रभनिर्वाणात् सागरकोटीनां नवभिः
सहस्रैः श्रीसुपार्श्वनिर्वाणं । ततश्च त्रिवर्षानवमासाधिकैर्द्विचत्वारिंशता वर्षसहस्बैरूनैरेककोटीसहस्रसागरेः श्रीवीरनिवृतिः। तत:-नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ६ ॥१९९॥
(सुमइस्स णं अरहओ जाव०पहीणस्स एगे सागरोवमकोडिसयसहस्से वकते,सेसं जहा सीअलस्स । तिवोसअद्ध नवमासायिबायालीसवाससहस्सेहिं इच्चाइयं) श्रीमुमतिनिर्वाणात्सागरकोटीनां नवत्यासहस्रः श्रीपद्मप्रभनिर्वाणं । ततश्च त्रिवर्द्धनवमासाधिकैद्विचत्वारिंशता वर्षसहस्ररूनैर्दशभिः सागरकोटिसहस्रः श्रीवीरनिर्वाणं । तत:नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ५ ॥२०॥
(अभिनंदणस्स णं अरह ओ जावाप्पहीणस्स दससागरोवमकोडिसयसहस्सा वइकंता, सेसं जहा सीअलस्स । तिवासअनवमासाहियवायालीसवाससहस्सेहिं इच्चाइय) श्रीअभिनन्दननिर्वाणात्सागरकोटीनां नवभिलक्षः श्रीसुमतिनिर्वाणं । ततश्च त्रिवर्द्धनवमासाधिकैद्विचत्वारिंशता वर्णसहरूनैरेककोटिसागरलक्षेण श्रीवीरनिवृतिः। ततः-नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ४ ॥२०॥
(संभवस्स णं अरहओ जाव०पहीणस्स वीसं सागरोवमकोडिसयसहस्सा बइकंता, सेसं जहा सीअलस्स । तिवासअद्धनवमासाहियवायालीसवाससहस्सेहिं इच्चाइयं) श्रीशम्भवनिर्वाणात्सागरकोटीनां दशभिः
॥३१८॥
Jain Educ
a
tional
For Private & Personal Use Only
Mbrary.org