SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ॥३११॥ अरिट्टनेमिस्स नंदपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ अउणत्तरं च सहस्सा उक्कोसिया समणोवासगाणं संपया होत्था) (अरहओ णं अरिहनेमिस्स महासुव्वयापामुक्खाणं समणोवासिगाणं तिन्नि सयसाहस्सीओ छत्तीसं च सहस्सा उनकोसिया समणोवासियाणं संपया होत्था) (अरह ओणं अरिहनेमिस्स चत्तारि सया च उद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खर जाव संपया होत्था)(अरहओर्ण अरिहनेमिस्स पण्णरससया ओहिनाणीणं, पण्णरससया केवलनाणीणं, पण्णरससया वेउव्वियाण, दस सया विउलमईणं, अट्टसया वाईणं, सोलससया अणुत्तरोववाइयाणं, पण्णरससमणसया सिद्धा, तीसं अज्जियासयाई सिद्धाइं) (अरइओ णं अरिहनेमिस्स दुविहा अंतगडभूमी होत्था। तं जहा-जुगंतडभूमी, परियायंतगडभूमी य । जाव अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी, दुवालस परिआए अंतमकासी) परिवारादि सम्बन्धिनी सप्तसूत्री स्पष्टैव] तत्र-< अर्हतः अरिष्टनेमेः अष्टादश गया अष्टादश गणधरा अभवन् । अर्हतः अरिष्टने मेः वरदनप्रमुखाणि अष्टादश श्रमणसहस्राणि (१८०००) उत्कृष्टा श्रमणसम्पद् अभवत् । अर्हतः अरिष्टनेमेः आर्ययक्षिणीप्रमुखाणि चत्वारिंशत्सहस्राणि (४००००) उत्कृष्टा आर्यिकासम्पद् अभवन् । अर्हतः अरिष्टनेमेः नन्दप्रमुखाणां श्रमणोपासकानां-श्रावकाणाम् एकं लक्षं एकोनाश्च सप्ततिसहस्राः (१६९०००) उत्कृष्टा श्रावकाणां सम्पद् अभवत् । अतः अरिष्टनेमेः महासुव्रताप्रमुखाणां श्राविकाणां त्रयो लक्षाः पत्रिंशच सहस्राः (३३६०००) उत्कृष्टा श्राविकाणां सम्पद् अभवत् । अर्हतः अरिष्टनेमेः चत्वारि HAGRAAAAAAAAA ML ॥३१॥ Jain Educ a tional For Privale & Personal use only ibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy