SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ M श्रीकल्प किरणावल टीका व्या०७ ॥३१२॥ शतानि (४००) चतुर्दशपूर्वधराणाम् असर्वज्ञानां सतां सर्वज्ञतुल्यानां सर्वाऽक्षर. यावत् उत्कृष्टा चतुर्दश पूर्वधराणां सम्पद् अभवत् । अर्हतः अरिष्टनेमेः पञ्चदश शतानि (१५००) अवधिज्ञानिनां, पञ्चदश शतानि (१५००) केवलज्ञानिनां, पञ्चदश शतानि (१५००) वैक्रियलब्धिमताम् , एकं सहस्रं (१०००) विपुलमतीनां, अष्ट शतानि (८००) वादिनां, षोडश शतानि (१६००) अनुत्तरविमानेषु उत्पन्नानां, पञ्चदश श्रमणशतानि (१५००) सिद्धानि, त्रिंशत् आर्यिकाशतानि (३०००) सिद्धानि । अर्हतः अरिष्टनेमेः द्विविधा भवान्तकृतः भूमिः-कालः अभवत् । तद्यथा-युगान्तकृभूमिः पर्यायान्तकृभूमिश्च । अष्टमपुरुषयुगं यावत् युगान्तकृद्भूमिः, द्वादशवर्षपर्याये-केवलोत्पत्तेः द्वादशवर्षेषु सिद्धिगमनाऽरम्भः ॥ १७५-१७६-१७७१७८-१७९-१८०-१८१॥ ['तेणं कालेणं' इत्यादितः 'सव्वदुक्खप्पहीणे'त्ति यावत् ] तत्र-(तेणं कालेणं तेणं समएणं अरहा अरिहनेमी तिन्नि वाससयाई कुमारवासमझे वसित्ता चउप्पन्नं राइंदियाई छउमस्थपरियाय पाउणित्ता, देसूणाई सत्तवाससयाई केवलिपरियाय पाउणित्ता, पडिपुण्णाई सत्सवाससयाई सामण्णपरियायं पाउणित्ता, एगं वाससहस्सं सम्वाउयं पालयित्ता) < तस्मिन् काले तस्मिन् समये अर्हन अरिष्टनेमिः त्रीणि वर्षशतानि गृहवासे स्थित्वा, चतुष्पश्चाशदिवसानि छद्मस्थत्वं पूरयित्वा, चतुःपञ्चाशदिवसोनानि सप्तवर्षशतानि केवलिपर्यायं पूरयित्वा, प्रतिपूर्णानि सप्तवर्षशतानि यतिपर्यायं पूरयित्वा, एक वर्षसहस्रं सर्वाऽऽयुः पूरयित्वा > (खीणे वेषणिज्जायुनामगोत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहवहवंताए) क्षयं गतानि वेदनीयाऽऽयुर्नामगोत्राणि कर्माणि यस्य, एतस्थाम् अवसर्पिण्यां चतुर्थेऽरके बहुव्यतिक्रान्ते> ॥३१२॥ JainEduranoernational For Privale & Personal use only D ibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy