________________
B
श्रीकल्प
किरणावली टीका व्या०७
।३१०॥
AAAAAAAAAAD
यदुक्तम्-संयतीप्रति सेवायां धर्मोइडाहर्षिघातयोः । देवद्रव्यविनाशे च, बोधिघातो निवेदितः ॥१८॥
पूर्व गृहस्थया यस्त्वं, मया वाचाऽपि नेहितः । साऽहं व्रतप्रतिज्ञायां, वामद्य कथमाद्रिये ? ॥१९॥ अगन्धनकुले जाता-स्तियश्चो ये भुजङ्गमाः । तेऽपि वान्तं न पिबन्ति, तद्विद्धि स्वं ततोऽधिकम् ॥२०॥
राटिकाकृते कस्मान्मा स्म कोटिं विनाशय । तस्माद्वीरत्वमाधाय शुद्धं धर्म समाचर ॥२१॥ इत्यादिमदनोन्माद-सर्पसपैकजाङगुलीम् । तदुक्तं युक्तिमाकर्ण्य चिन्तयामासिवानिदम् ॥२२॥ स्त्रीजातावपि धन्याऽसौ, निधानं गुणसम्पदाम् । कुकर्मजलधौ मग्नो, धिगहं पुरुषोऽपि हि ॥२३॥ तस्मादेपैव बन्धुर्मे, गुरुर्वाऽपि न संशयः । उद्धृतोऽहं महासत्या, यया नरककूपतः ॥२४॥ भावयित्वेति धन्यात्मा, श्रीमन्ने मिपदान्तिके । गत्वा दुश्चीर्णमालोच्य तपस्यां गाढमग्रहीत् ॥२५॥ राजीमत्यपि शुद्धात्मा, साध्वीगणमहत्तरा । अभेदं नेमिना प्राप-दवन्ध्यप्रार्थना जिनाः॥२६॥ छद्मस्था वत्सरं तस्थौ गेहे वर्षचतुःशतीम् । पञ्चवर्षशतीं राजी-मती केवलशालिनी ॥२७॥
['अरहओ णं' इत्यादितः 'दुवालमपरियाए अंतमकासी' तिपर्यन्तम् ] (अरहओ णं अरिट्टनेमिस्स अट्ठारस गणा अट्ठारस गण हरा होत्था) (अरहओ णं अरिट्टनेमिस्स वरदत्तपामुक्खाओ अट्ठारस समणसाहस्सीओ उक्कोसिआ समणसंपया होत्था) (अरहओणं अरिहनेमिस्स अजजक्खिणिपामुक्खाओ चत्तालीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था) (अरहओ णं
R EACCIENCIENTIRECAR
॥३१०॥
Winternational
For Private & Personal use only
melibrary.org