SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॥ ११ ॥ 'काऊ मासक तत्थेव ठियाण तीए मग्गसिरे । सालंबणयाणं पुण छम्मासिओ होइ जिहदुग्गहो' ॥ त्ति । (प्रव० सा० ७७५ - दशा० चूर्णि ७४) एवं व्यावर्णित स्वरूपः पर्युषणाकल्पः प्रथमचरमजिनतीर्थे नियतः । शेषाणां त्वनियतः । यतस्ते दोषाऽभावे देशोनां पूर्व कोटिपीच्छन्त्येकाऽवस्थितिम् । इतरथा न मासमपि । इत्येवं विदेहेऽपि ।। इति पर्युषणाकल्पो दशमः ॥ एते दशाsपि कल्पा ऋषभवर्द्धमानतीर्थे नियता एव । अजितादीनां तीर्थेषु आचेलक्यौ-देशिक प्रतिक्रमण - राजपिण्डमास - पर्युषणालक्षणाः षट्कल्पा अनियता, शेषास्तु शय्यातर - चतुर्बत - पुरुष ज्येष्ठ - कृतिकर्मलक्षणाश्चत्वारो नियता एवेति । एवं दशानामपि कल्पानां नियताऽनियतऽविभागकरणे कारणं तावत् तत्तत्कालभाविनो मनुजा एव । यदुक्तं 'पुरिमा उजुजडाओ कजड्डाओ पच्छिमा । मज्झिमा उजुपण्णाओ तेण धम्मे दुहा कए || १ || 'पुरिमाणं दुब्विमुज्झो चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं सुविसोझो सुहणुपालो य' ॥ १ ॥ ति । (पञ्चा० ८३६) बृहत्कल्प० ६४०३ जितकल्प० २०९१) तत्र ऋषभतीर्थे ऋजुत्वेन व्रतादिप्रतिज्ञानिर्वाहित्वेऽपि नटनर्तकी नृत्यावलोककसाधुदृष्टान्तेन जडत्वाद्विशुद्धिर्दुःसाध्या । तथाहि -किल केचिदादिमजिनयतयो विचारभूमेर्गुरुसमीपमागताः । पृष्टाश्च गुरुभिः यथा - 'किमियच्चिराद् यूय Jain Educatinational १ (पूर्वे ऋजुजडा: वक्रजडाः पश्चिमाः । मध्यमा ऋजुप्राज्ञाः तेन धर्मो द्विधा कृतः ||१|| २ पूर्वेषां दुर्विशोभ्यः चरमाणां दुरनुपालः कल्पः । मध्यमकान जिनानां सुविशोध्यः सुखानुपालश्च ) || ८३६ ॥ For Private & Personal Use Only. ॥ ११ ॥ library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy