________________
॥ ३०५ ॥
のの
Peast काम मुक्ति, या विरागिणि रागिणी' ॥ २२ ॥ इत्यादि ।
राजीमती - 'हा दैव ! किमुपस्थितम् ? इत्युक्त्वा मूर्च्छा ययौ । सखीभ्यां चन्दनद्रवैः आश्वासिता राजीमती च निःश्वस्य सवाष्पं गाढस्वरं प्राह
'हा जायवकुलदियर ! हा निरुवमनाण ! हा जगस्सरण ! | हा करुणायर सामी ! में मुत्तणं करूं चलिओ' ॥२३॥ हा हिय ! धिट्ट ! निठुर ! अज्जवि निल्लज्ज ! जीविअं वदसि । अम्नत्य बद्धराओ जइ नादी अत्तणो नाओ ( जाओ ) ||२४|| पुनर्निःश्वस्य सोपालम्भं जगाद -
'जइ सयलसिद्धभुत्ताइ (ए) धुत्त ! रतोसि मुत्तिगणिआए । ता एवं परिणयणा- रंभेण विविआ किमहं ? ||२५|| सख्यौ सरोषं यथा-‘लोअपसिद्धी वत्तडी सहिए इक सुणिज्ज । सरलं विरलं सामलं चुकिअ विही करिज ॥२६॥ पम्मरहम पियसहि । अमिवि किं करेसि विभावं ? । पिम्मपरं किं पि वरं अन्नयरं ते करिस्सामो'त्ति ||२७|| राजीमती कर्णौ पिधाय-हा ! अश्राव्यं किं श्रावयथः ? -
'जड़ कवि पच्छिमार उदयं पावेइ दिणयरो तहवि । मुत्तूण ने मिनाहं करेमि नाहं वरं अन्नं' ॥२८॥ पुनरपि नेमिनं प्रति- 'वृतेच्छुरिच्छाधिकमेव दत्से, त्वं याचकेभ्यो गृहमागतेभ्यः । मयाऽर्थयन्त्या जगतामधीश !, हस्तोऽपि हस्तोपरि नैव लब्धः ॥ २९ ॥
Jain Educationternational
For Private & Personal Use Only
॥ ३०५ ॥
library.org