________________
श्रीकल्प
PAISAG
किरणावली टीका व्या० ७
॥३.४॥
अत्रान्तरे नेमि पश्यन्नेको हरिणः स्वग्रीवया हरिणिग्रीवां विधाय स्थितः ।
अत्र कविघटना-स्वामिनं वीक्ष्य हरिणो ब्रूते'मा पहरसु मा पहरसु, एवं मह हिययहारिणिं हरिणिं । सामी ! अम्हं मरणा वि हु, दुस्सहो पिअतमाविरहो' ॥१६॥
हरिणी नेमिमुखं निभाल्य हरिणं प्रति ब्रूते'एसो पसन्नवयणो तिहुअणसामी अकारणे बंधू । ता विष्णवेसु वल्लह ! रक्खत्थं सव्वजीवाणं' ॥१७॥ हरिणोऽपि पत्नीप्रेरितो नेमि ब्रूते'निज्झरणनीरपाणं अरण्णतणभक्खणं च वणवासो । अम्हाण निरवराहाण जीविअं रक्ख रक्ख पहो !' ॥१८॥
एवं सर्वेऽपि पशवः स्वामिनं पशुप्राइरिकाँश्च प्रति पूत्कुर्वन्ति, तावत् स्वामी बभाषे-'भो पशुप्राहरिका ! मुञ्चत मुश्चत | मृगादीन् , नाहं विवाहं करिष्ये' इति नेमिवचसा प्राह रिकाः तथा कुर्वन्ति । सारथिरपि रथं निवर्त्तयति ।
अत्रकविः- हेतुरिन्दोः कलके यो, रिहे रामसीतयोः। नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव सः' ॥१९॥ समुद्रविजय-शिवादेवीप्रभृतयः स्वजनास्तु शीघ्रमग्रे गत्वा रथं स्खलन्ति, शिवा च सबाष्पं ब्रते'पत्थेमि जणणिवच्छल ! वच्छ ! तुमं पढमपत्थणं किं पि । काऊण पाणिगहणं महदंसे निअवहुवयणं ॥२०॥ ने मिराह-'मुश्चाग्रहमिमं मातः! मानुषीपु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठ-मुत्कण्ठमातिष्ठते ॥२१॥
यतः-'या रागिणि विरागिण्य-स्ताः स्त्रियः को निषेवते ।
RETREARREARSHIRSASARECAR
A R
|॥३०४॥
Jain Edubar arrinternational
For Private & Personal use only
Halibrary.org