SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प PAISAG किरणावली टीका व्या० ७ ॥३.४॥ अत्रान्तरे नेमि पश्यन्नेको हरिणः स्वग्रीवया हरिणिग्रीवां विधाय स्थितः । अत्र कविघटना-स्वामिनं वीक्ष्य हरिणो ब्रूते'मा पहरसु मा पहरसु, एवं मह हिययहारिणिं हरिणिं । सामी ! अम्हं मरणा वि हु, दुस्सहो पिअतमाविरहो' ॥१६॥ हरिणी नेमिमुखं निभाल्य हरिणं प्रति ब्रूते'एसो पसन्नवयणो तिहुअणसामी अकारणे बंधू । ता विष्णवेसु वल्लह ! रक्खत्थं सव्वजीवाणं' ॥१७॥ हरिणोऽपि पत्नीप्रेरितो नेमि ब्रूते'निज्झरणनीरपाणं अरण्णतणभक्खणं च वणवासो । अम्हाण निरवराहाण जीविअं रक्ख रक्ख पहो !' ॥१८॥ एवं सर्वेऽपि पशवः स्वामिनं पशुप्राइरिकाँश्च प्रति पूत्कुर्वन्ति, तावत् स्वामी बभाषे-'भो पशुप्राहरिका ! मुञ्चत मुश्चत | मृगादीन् , नाहं विवाहं करिष्ये' इति नेमिवचसा प्राह रिकाः तथा कुर्वन्ति । सारथिरपि रथं निवर्त्तयति । अत्रकविः- हेतुरिन्दोः कलके यो, रिहे रामसीतयोः। नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव सः' ॥१९॥ समुद्रविजय-शिवादेवीप्रभृतयः स्वजनास्तु शीघ्रमग्रे गत्वा रथं स्खलन्ति, शिवा च सबाष्पं ब्रते'पत्थेमि जणणिवच्छल ! वच्छ ! तुमं पढमपत्थणं किं पि । काऊण पाणिगहणं महदंसे निअवहुवयणं ॥२०॥ ने मिराह-'मुश्चाग्रहमिमं मातः! मानुषीपु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठ-मुत्कण्ठमातिष्ठते ॥२१॥ यतः-'या रागिणि विरागिण्य-स्ताः स्त्रियः को निषेवते । RETREARREARSHIRSASARECAR A R |॥३०४॥ Jain Edubar arrinternational For Private & Personal use only Halibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy