SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ॥३०३॥ प्रस्तावे तत् संस्तवे सति ज्ञायन्ते । गौरत्वं च अस्य कज्ज स्वर्णाभमेव पश्याः , तच्च विचार्यमाणं कस्मैचिदपि न रोचते । तदेतदेव महषणं, प्रवरस्थाऽपि वरस्प महिमानम् अपहरति । राजीमती साऽसूयं सख्यौ प्राह-अद्य यावत् मया चतुरतया चतुराननपुत्रिके इव चिन्त्यमाने अभूतां भवत्यौ, साम्प्रतं तु विपरीत इव संवृत्ते । यदेतत् सकलगुणकारणं श्यामलत्वमेव भूषणतया भाषणाऽहं दूषणरूपतया प्ररूपितम् । शृणु तावत् सावधानीभूय भवत्यौ-श्यामलत्वे 'श्यामलवस्त्वाश्रयणे च ये गुणाः, केवलगौरत्वे च अपगुणाः' । तथाहि-'भू-चित्ताल्लि-अगरू-कत्युरी-घण-कणीणिगा-कैसा । कसव-मसी-रयणी कसिणा एए अणग्धफला' ॥१४|| इति कृष्णत्वे गुणाः। 'कपूरे अंगारो, चंदे चिंध, कणीणिगा नयणे । भुज्जे मरीयं, चित्ते रेहा कसिणा वि गुणहे अ' ॥१५॥ इति कृष्णवस्त्वाश्रयणे गुणाः। 'खार लवणं, दहणं हिमं, च अइगोरविग्गहो रोगी। परवसगुणो अ चुण्णो के लगोरत्तणेवगुणा ॥१६।। इति केवलगौरत्वेऽवगुणाः। एवं परस्परं तासां जल्पने जायमाने श्रीनेमिः पशूनाम् आर्तस्वरं श्रुत्वा साक्षेपं-'हे सारथे! कोऽयं दारुणः स्वर: । सारथिः प्राह-"युष्माकं विवाहकृते समुदायीकृतपशूनामयं स्वरः । इत्युक्ते स्वामी चिन्तयति'धिग विवाहोत्सवं यद् अनुत्सवोऽमीषाम् । इतश्च-'हल्ली सहिओ! किं मे दाहिणं चक्खु परिप्फुरइ ?' ति वदन्ती राजीमती प्रति सख्यौ-'प्रतिहतम् अमङ्गलं ते' इत्युक्त्वा थुथुत्कारं कुरुतः। नेमिस्तु-हे सारथे ! रथमितो निवर्तय' । छ ॥३० Jain Education international For Privale & Personal use only www.jantelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy