________________
S
श्रीकल्प
||
e
AAAAAA-बब-ब
'अहो 'हरे ! श्रीनमिनाथेन निगदित-यदयं नेमिः अपरिणीत एव व्रतमाप्स्यति' इति न शङ्का विधेया। ततश्च हरि:-राज्य- किरणा लिप्सुः अवश्यं स्त्रीपरिग्रहवानेव, न चाऽयं बलवानपि तथा' इति विचिन्त्य निश्चिन्तोऽपि पुनः निश्चयाऽर्थ वसन्तक्रीडामिषेण ||
टीका
व्या जलकेलिचिकीर्षया महाग्रहतो नेमिना सह रैवतकाऽचलभूतलभूषणमेकमनुपमं सरः साऽन्तपुरः प्राप्तः। तत्र च-'प्रणयतः परिगृह्य जिनं करे, हरिरवेशयदाशु सरोऽन्तरे। तदनु शीघ्रमसिञ्चत नेमिनं, कनकशङ्गजलैः स च तं तथा ॥१॥ जिनपपाणिपुटेन पटीयसा सलिलसेचनमाप्य कुमोदकः । कमपि तं प्रमदं प्रमदान्वितोऽप्यनुबभूव न यत्र गिरां गतिः' ॥२॥
तथा-रुक्मिणीप्रमुखगोपिकागणमपि सज्ञितवान्-'यदयं प्रभुः निःशङ्कक्रीडया पाणिग्रहणाऽभिमुखी कार्यः । ततश्च-'तावन्त्यः प्रमदाः सुगन्धिपयसा स्वर्णादिशृङ्गी शं, भृत्वा तन्निपतज्जलैयुगपद-प्यत्याकुलत्वं प्रभोः ।
प्रावर्तन्त विधातुमभुतजलक्रीडोल्लसन्मानसा-स्तावद् व्योमनि देवगीरिति समुद्भूता श्रुता चाऽखिलैः ॥३॥ मुग्धाः स्थः प्रमदाः ! यतोऽमरगिरौ गीर्वाणनाथैश्चतु:-पष्टया योजनमानवक्त्रकुहरैः कुम्भैः सहस्राऽधिकैः । बाल्येऽपि स्नपितो य एष भगवान् नाऽभून मनागाकुलः, कत्तं तस्य सुयत्नतोऽपि किमहो! युष्माभिरीशिष्यते' ॥४॥ 'नेमी वि तओ काओ विसिंचइ सलिलेहि ताओ सुरभीहिं । लीलाकमलेण उरम्मि हणइ काओ वि लीलाए' ॥५॥ इत्यादि सविस्तरं जलकेलिः । ततः-'कमलकेलिकुतूहलमित्यसा-विह विलस्य विलासवतीसखः ।
कमलयुक्तकरः कमलाकरा-निरसरक्कमलाऽधिपतिस्ततः ॥६॥ जिनपने मितनुमिह रुक्मिणी स्ववसनेन मुदा निरमार्जयत् । तमुपवेश्य हिरण्मयविष्टरे सबहुमानमथोग्रसुताऽवदत् ॥७॥
rgesteck
|॥३०॥
Jain Educa
t ional
For Private & Personal use only
wwurjateprary.org