SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प-मा किरणा टीका ॥२९६॥ व्या राइंदियाई छ उमत्थपरियाय पाउणित्ता, देसूणाई सत्तरिवासाई केवलिपरियायं पाउणित्ता, पडिपुन्नाई सत्तरिवासाई सामण्णपरियायं पाउणित्ता, एक वाससयं सवाउयं पालयित्ता) < तस्मिन् काले तस्मिन् समये पार्श्वनामा अर्हन् पुरुषादानीयः त्रिंशद्वर्षाणि गृहवासे स्थित्ता, व्यशीतिदिवसानि छद्मस्थत्वं पूरयित्वा, त्र्यशी तिदिवसोनानि सप्ततिवर्षाणि केवलिपर्यायं पूरयित्वा, बहुप्रतिपूर्णानि सप्ततिवर्षाणि यतिपर्यायं प्रयित्वा, एक वर्षशतं सर्वाऽऽयुः पूरयित्वा> (खीणे वेयणिजायुणामगोत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुवइकंताए) < क्षयं गताति वेदनीयाऽऽयुर्नामगोत्राणि कर्माणि यस्य, एतस्याम् अवसर्पिण्यां चतुर्थेऽरके बहु व्यतिक्रान्ते > (जे से वासाणं पढमे मासे दुच्चे पक्खे सावण सुद्धे तस्स णं सावणसुद्धस्स अट्ठमी पक्खे ) < यः सः वर्षाणां प्रथमो मासः द्वितीयः पक्षः श्रावण शुक्लः तस्य श्रावण शुक्लस्य अष्टम्यां तिथौ > (उपि संमेयसेलसिहरंसि अप्पच उत्तीसइमे मासिएण भत्तणं अपाणएणं विसाहाहिं नक्वत्तेणं जोगमुवागएणं) < सम्मेतशैलशिखरस्योपरि आत्मना चतुस्त्रिंशत्तमेन मासिकेन भक्तेन अपानकेन विशाखाभिः युक्ते चन्द्रे < (पुटवण्हकालसमयंसि) मोक्षगमने पूर्वाण्ड एव कालः ['पुव्यरत्तावरत्त०] | इति क्यचित्पाठस्तु लेखकदोषात् मतान्तरभेदाद्वा] (वग्यारिअपाणी कालगए वइकंते जाव सव्वदुक्खप्पहीणे) त्ति कायोत्सर्गस्थितत्वात् प्रलम्बितभुनद्वयः < कालगतः व्यतिक्रान्तः यावत् सर्वदुःखप्रक्षीणः > ॥१६८।। [ 'पासस्स णं इत्यादितः 'काले गच्छई' ति यावत् ] तत्र-(पासस्स णं अरहओ पुरिसादाणीयस्स जाव सव्वदुक्खप्पहीणस्स दुवालसवाससयाई वइकंताई ||२९६ TECARS Jain Educa t ional For Privale & Personal Use Only www. bary.org K
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy