SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ॥२९५|| तत्र-(पासस्स अरहओ पुरिसादाणीयस्स चउद्दससया ओहिणाणीणं, दससया केवलनाणीणं, इक्कारससया वेउवियाणं, छस्सया रिउमईणं, दस समणसया सिद्धा, वीसं अज्जियासया सिद्धा, अट्ठमसया विउलमईणं, छस्सया वाईणं, बारससया अणुत्तरोववाइआणं संपया होत्था) < पार्थस्यार्हतः पुरुषादानीयस्य चतुर्दशशतानि १४०० अबधिज्ञानिनां, दशशतानि १००० केवलज्ञानिनाम्, एकादशशतानि ११०० वैक्रियलब्धिमतां, षट्शतानि ६०० ऋजुमतीनां, दश श्रमणशतानि १००० सिद्धानि, विंशतिः आर्यिकाणां शतानि २००० सिद्धानि, सार्धानि सप्तशतानि ७५० विपुलमतीनां, षट्शतानि ६०० वादिनां, द्वादशशतानि १२०० अनुत्तरविमानेषु उत्पन्नानां सम्पद् अभवत् > ॥१६६॥ 11 ['पासस्स णं इत्यादितः 'अंतमकासी' ति पर्यन्तम् ] नत्र-पासस्स णं अरहओ पुरिसादाणीयस्स दुविहा अंतगडभूमी होत्था। तंजहा-जुगंतकडभूमी य परियायंतकडभूमी य जाव चउत्थाओ पुरिसजुगाओ जुगंतकडभूमी, तिवासपरियाए अंतमकासी) <पार्श्वस्याहतः पुरुषादानीयस्य द्विविधा भवान्तकृतः भूमिः-काल अभवत् । तद्यथा-युगान्तकद्भूमिः पर्यायान्तद्भूमिश्व > युगान्तकरभूमिः श्रीपार्श्वनाथादारभ्य चतुर्थ पुरुषयुगं यावत् सिद्धिगमः प्रवृत्तः । पर्यायान्तकृद्भूमौ तु केवलोत्पादात् त्रिषु वर्षेषु सिद्धिगमाऽऽरम्भः ॥१६७॥ ['तेणं' इत्यादितः 'सव्वदुक्खप्पहीणे ति पर्यन्तम् ] तत्र-(तेणं कालेणं तेण समएणं पासे अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता, तेसोई RECE 40%AKARSAAMAGAR ॥२९' Sain Educ a tional For Private & Personal use only wournaldalbrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy