________________
॥२९७॥
७५
तेरसमस्त णं अयं तीसइमे संवच्छरे काले गच्छ) पार्श्वस्यार्हतः पुरुषादानीयस्य यावत् सर्वदुःखप्रक्षीणस्य > श्रो पार्श्वनिर्वाणादनन्तरं श्रीवीरमुक्तेः पञ्चाशदधिकवर्षशतद्वये (२५०) जातत्वात् । त्रिंशदधिकद्वादशशतेषु वर्षेषु (१२३०) अतिक्रान्तेषु वाचना [ इत्यादि प्राग्वत् ]
इति श्री पार्श्वनाथचरित्रम् ।
अथ श्री नेमिनाथस्य जघन्यादिवाचनाभिः चरित्रमाह - [ 'तेणं' इत्यादितः 'चित्ताहिं परिनिन्दुए' त्ति पर्यन्तम् ] तत्र - (तेणं कालेणं तेणं समरणं अरहा अरिट्ठनेमी पंचचित्ते हुत्था) - तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः पञ्चसु स्थानेषु यस्य चित्रानक्षत्रमभवत् (तं जहा चित्ताहिं चुए चइत्ता गन्भं वकंते, तहेव उवक्खेवो जाव चित्ताहि परिनिब्बुडे) - तद्यथा - चित्राभिः युक्ते चन्द्रे च्युतः च्युत्वा च गर्भं व्युत्क्रान्तः । तथैव -> 'उवक्खेवो' ति प्रागुक्तालापकोच्चारणं चित्राऽभिलापेन इत्यर्थः । यावत् चित्राभिः चन्द्रयोगे परिनिर्वृतः ॥ १७० ॥ [ 'तेणं' इत्यादित: 'दविणसंहरणाइ इत्थ भणिअयं ति पर्यन्तम् ]
<
तत्र - (तेणं कालेणं तेणं समएणं अरहा अरिनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे कतियबहुले, तस्स णं कत्तियबहुलस्स वारसी पक्खे णं) तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः यः सः वर्षाणां चतुर्थो मासः सप्तमः पक्षः कार्त्तिकबहुलः तस्य कार्तिक बहुलस्य द्वादशीतिथौ (अपराजिआओ महाविमाणाओ बत्तीससागरोवमठियाओ अनंतरं चयं चता) - अपराजितमहाविमानात् द्वात्रिंशत्सागरोपमस्थितिकात् > [ क्वचित् 'तित्तीसं
Jain Education international
For Private & Personal Use Only
॥२९७ ॥
elibrary.org