SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ॥२९॥ 5555555555 वा) < पार्श्वनामा अर्हन् पुरुषाऽऽदानीयः ज्यशीतिः दिवसानि नित्यं व्युत्सष्कायः त्यक्तदेहः ये केऽपि च उपसर्गाः उत्पद्यन्ते । तद्यथा-देवकृताः मनुष्यकृताः तियकृताः अनुकूलाः प्रतिकूलाः वा > तत्र देवोपसर्गः कैमठसम्बन्धी । स चैवम्-स्वामी प्रव्रज्य एकदा विहरन् तापसाश्रमे कूपसमीपे न्यग्रोधाऽधो निशि प्रतिमया स्थितः । इतः स 'मेघमाली' & सुराऽधमः श्रीपार्श्वमुपद्रोतुम् आगत्य अमर्षाऽन्धः वैताल-शार्दूल-वृश्चिकादिभिः अक्षुब्धं भगवन्तं वीक्ष्य विशेषेण गगने अन्धकारसनिभान् मेघान् विकृत्य कल्पान्तमेघवर्षितुमारेभे, विधुच्च ब्रह्माण्डं स्फोटयन्तीव दिशो व्यानशे । क्षणादेव नासाग्रं प्राप्ते जले आसनकम्पेन धरणेन्द्रः समं महिषीभिः समागत्य फणैः प्रभुमाच्छादितवान् । अवधिना मेघमालिनमवलोक्य-रे ! किमिदमारब्धम् ? इति हक्कितो, भीतः, प्रभुशरणं प्रपद्य, प्रणम्य च स्वस्थानं ययौ। धरणेन्द्रोऽपि नृत्यादिविधिपुरस्सरं प्रभुभक्तिं विधाय ययौ इति । (ते उप्पन्ने सम्म सहइ खमइ तितिक्खड अहियासेइ) भवे १ कमठ - मरुभूति ६ भील - बज्रनाभराजा २ कुर्कुटसर्प - हस्ती ७ सप्तमनरके - मध्यमेवेयके देव ३ पञ्चमनरके - अष्टमस्वर्गे देव ८ सिंह - महाविदेहे चक्री ४ सर्प - विद्याधर ९ चतुर्थनरके - दशमस्वर्गे देव ५ षष्ठनरके - द्वादशस्वर्गे देव १० कमठतापस - पार्श्वनाथ भगवान् BABASAHARANAS भवे ॥२९॥ For Private & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy