________________
श्रीकल्प
किरणावर
टीका काव्या०५
॥२१२॥
एवं देवादिकतान् र तान् उत्पन्नान् > उपसर्गान् भगवान् सम्यक सहते-भयाऽभावेन, [इत्यादि प्राग्वत ] क्षमते- क्रोधाऽभावेन, तितिक्षते-दैन्याद्यनवलम्बनेन, अध्यासयति-अविचलकायतया ॥१५८॥
['तए णं से पासे' इत्यादितः 'जाव जाणमाणे पासमाणे विहरइ'त्ति पर्यन्तं प्राग्वत् ]
तत्र-(तए ण से पासे भगवं अणगारे जाए) < ततः सः पाश्चनामा भगवान् अनगारः जातः > (ईरियासमिए जाव अप्पाणं भावमाणस्स तेसीइ राइंदियाई वइकंताई चउरासीइमस्स राइंदियस्स अंतरावमाणस्स) < ईर्यायां सम्यक प्रवृत्तः यावत् आत्मानं भावयतः व्यशीतिः दिवसानि व्यतिक्रान्तानि, चतुरशीतितमस्य दिवसस्य अन्त:-मध्ये वर्तमानस्य > (जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खे पं) < यः सः ग्रीष्मतॊः प्रथमो मासः प्रथमः पक्षः चैत्रबहुल: तस्य चैत्रबहुलस्य चतुर्थीतिथौ > (पुव्वहकालसमयंसि धायईपायवस्स अहे छटेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तणं जोगमुवागएणं) < पूर्वाहकालसमये-प्रथमप्रहरे धातकीपादपस्य अधः षष्ठेन भक्तेन अपानकेन विशाखाभिः युक्ते चन्द्रे > (झाणंतरियाए वट्टमाणस्स अर्णते जाव केवलवरनाणदंसणे समुप्पन्ने जाव जाणमाणे पासमाणे विहरइ) < शुक्लध्यानस्य आद्यभेदद्वये ध्याते अग्रेतनभेदद्वयमप्रतिपन्नस्य अनन्तं यावत् केवलवरं ज्ञानं च दर्शनं च समुत्पन्नं यावत् जानन् पश्यंश्च विहरति-आस्ते ॥१५९॥
['पासस्स णं' इत्यादितः 'जसे विय'त्ति पर्यन्तम् ]
RECRETREATRE
SHASHISHASABAIRAAमर
AAAAAE
॥२९२।
Sain Educ
a
tional
For Private & Personal use only
rayong