SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावर टीका काव्या०५ ॥२१२॥ एवं देवादिकतान् र तान् उत्पन्नान् > उपसर्गान् भगवान् सम्यक सहते-भयाऽभावेन, [इत्यादि प्राग्वत ] क्षमते- क्रोधाऽभावेन, तितिक्षते-दैन्याद्यनवलम्बनेन, अध्यासयति-अविचलकायतया ॥१५८॥ ['तए णं से पासे' इत्यादितः 'जाव जाणमाणे पासमाणे विहरइ'त्ति पर्यन्तं प्राग्वत् ] तत्र-(तए ण से पासे भगवं अणगारे जाए) < ततः सः पाश्चनामा भगवान् अनगारः जातः > (ईरियासमिए जाव अप्पाणं भावमाणस्स तेसीइ राइंदियाई वइकंताई चउरासीइमस्स राइंदियस्स अंतरावमाणस्स) < ईर्यायां सम्यक प्रवृत्तः यावत् आत्मानं भावयतः व्यशीतिः दिवसानि व्यतिक्रान्तानि, चतुरशीतितमस्य दिवसस्य अन्त:-मध्ये वर्तमानस्य > (जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खे पं) < यः सः ग्रीष्मतॊः प्रथमो मासः प्रथमः पक्षः चैत्रबहुल: तस्य चैत्रबहुलस्य चतुर्थीतिथौ > (पुव्वहकालसमयंसि धायईपायवस्स अहे छटेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तणं जोगमुवागएणं) < पूर्वाहकालसमये-प्रथमप्रहरे धातकीपादपस्य अधः षष्ठेन भक्तेन अपानकेन विशाखाभिः युक्ते चन्द्रे > (झाणंतरियाए वट्टमाणस्स अर्णते जाव केवलवरनाणदंसणे समुप्पन्ने जाव जाणमाणे पासमाणे विहरइ) < शुक्लध्यानस्य आद्यभेदद्वये ध्याते अग्रेतनभेदद्वयमप्रतिपन्नस्य अनन्तं यावत् केवलवरं ज्ञानं च दर्शनं च समुत्पन्नं यावत् जानन् पश्यंश्च विहरति-आस्ते ॥१५९॥ ['पासस्स णं' इत्यादितः 'जसे विय'त्ति पर्यन्तम् ] RECRETREATRE SHASHISHASABAIRAAमर AAAAAE ॥२९२। Sain Educ a tional For Private & Personal use only rayong
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy