________________
श्रीकल्प।२९०॥
किरणाबली टीका व्या०७
BARSHAHARASHR
विसालाए सिबियाए सदेवमणुआसुराए परिसाए तं चेव सव) < पूर्वाण्हकालसमये विशालाभिधशिविकायामारुह्य सदेवमनुजाऽसुरया पर्षदा तदेव सर्व > (नवरं वाणारसिं नगरि मज्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता) < नवरं वाणारसीनगरीमध्येन निर्गच्छति निर्गत्य > (जेणेव आसमपए उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ) < यत्रैव 'आश्रमपद' उद्यानं यत्रैव अशोकवरपादपः-वृक्षः तत्रैव उपागच्छति > (उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुअइ) < उपागत्य अशोकवरपादपस्य अधः शिविका स्थिरीकारयति, कारयित्वा च शिबिकातः प्रत्यवतरति, प्रत्यवतीर्य स्वयमेव आभरणमाल्यालङ्कारान् उन्मुञ्चति-अवतारयति > (ओमुइत्ता सयमेव पंचमुट्टियं लोयं करेइ) < अवतार्य स्वयमेव पञ्चमौष्टिकं लोचं करोति > (करित्ता अट्टमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तणं जोगमुवागएणं एग देवदूसमादाय तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए) < कृत्वा, अष्टमेन भक्तेन अपानकेन विशाखाभिः चन्द्रयोगे सति एकं देवदूष्यं-दिव्यवस्त्रविशेषम् आदाय त्रिभिः पुरुषशतैः साधं द्रव्यभावाभ्यां मुण्डो भूत्वा गृहानिक्रम्य अनगारिता-साधुतां प्रवजित:-श्रमणीभूतः > ॥१५७॥
['पासे णं' इत्यादितः 'अहियासेइ'त्ति पर्यन्तम् ]
तत्र-(पासे णं अरहा पुरिसादाणीए तेसीइं राइंदियाई निच्च वोसट्टकाए चियत्तदेहे जे केह | उवसग्गा उप्पज्जति । तंजहा-दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा |
WEARSHADAKIRANAGAR
SS
॥२९॥
Jain E
malignal
For Privale & Personal use only
M
elibrary.org