SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ['पासे णं' इत्यादितः 'एवं वयासी' इति पर्यन्तं प्राग्वत् ] ॥२८९॥ तत्र-(पासे णं अरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरूबे आलीणे भद्दए विणीए तीस वासाई अगारवासमझे वसित्ता) < पावनामा अर्हन् पुरुषाऽऽदानीयः दक्षः दक्षप्रतिज्ञः विशिष्टरूपः गुप्तेन्द्रियः सरल: विनीतः त्रिंशद् वर्षाणि गृहवासे स्थित्वा > (पुणरवि लोगतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इटाहिं जाव एवं वयासी) < पुनरपि विशेषतश्च लोकान्तिका: जितकल्पिता देवाः ताभिः इष्टाभिः वाग्भिः यावत् एवं वदन्ति स्म > ॥१५॥ ['जय जय नंदा' इत्यादितः ' पति ' इति पर्यन्तं प्राग्वत् ] तत्र-(जय जय नंदा! जय जय भद्दा ! जाव जय जय सई पउंजंति) < जयं लभस्व नन्द ! कल्याणकारी ! यावत् 'जय जय' शब्दं प्रयुञ्जते > ॥१५६॥ [ 'पुस्विपि णं' इत्यादितः 'अणगारि पव्वइए'त्ति पर्यन्तं प्राग्वत् ] तत्र-(पुधिपि णं पासस्स अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता) < मनुष्योचिताद् गृहस्थधर्मात् पूर्वमपि पार्श्वस्य अर्हतः पुरुषाऽऽदानीयस्य अनुत्तरं सर्वोत्कृष्टमवधिज्ञानम् आभोगिकम् तदेव सर्व यावत् दानं दायिकेभ्यः-गोत्रिकेभ्यः परिभाज्य > .कि.२५ मा (जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले तस्स णं पोसबहुलस्स इकारसी दिवसे णं) < यः सः हेमन्ततॊः द्वितीयः मासः तृतीयः पक्षः पौषबहुलः तस्य पौषबहुलस्य एकादशीदिवसे > (पुब्वण्हकालसमयसि SEASALAAAAAE ॥२८९॥ Jain Educatiemational For Private & Personal use only wwargamelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy