________________
श्रोकल्प
॥२८८॥
Jain Educati
मनर
श्रीमहावीरवत् । नवरं पार्श्वनाम्ना भणितव्यम् अस्मिन् गर्भस्थिते सति शयनस्थिता जननी कृष्णं सर्प सर्पन्तं पश्यति स्म इति 'पार्श्व' इति नाम ।
क्रमेण यौवनप्राप्तिरेवम् – धात्रीभिरिन्द्रादिष्टाभि - लल्यमानो जगत्पतिः । नवहस्तप्रमाणाऽङ्गः क्रमादाप च यौवनम् ॥ १ ॥ ततः - कुशस्थलेश - प्रसेनजित्पुत्रों प्रभावतीनाम्नीं कन्यामागृह्य पित्रा परिणायितः । अन्येद्युर्गवाक्षस्थः स्वामी पुरीं पश्यन् बहिर्गच्छन्तो नागरान् नागरीच पुष्पोपहारभृतो वा कश्चित् पृष्टवान् । स आह-रोरद्विजसुतः कृपया लोकैर्जीवितः कमठनामा । अन्येद्यू रत्नाद्यलङ्कृतेश्वरान् 'प्राय् जन्मतपसः फलम्' इति तपस्वी जातः । पञ्चाऽग्न्यादितपस्तपन् कन्दफलादिभोजनः । सोऽयं पुर्या बहिरागतः । तमचितुं पौरजना व्रजन्तः सन्ति । स्वाम्यपि कौतुकमिपात् सपरिवारः तं दृष्टुं यौ । दृष्ट्वा च दह्यमानं महोरगं करुणाम्भोधिर्भगवानाह - 'अहो ! अज्ञानम् अज्ञानं ' यत् तपस्व्यपि अस्य दया नास्ति । अहो ! तपस्विन् ! मूढतया त्वं धर्मस्य तत्त्वं न वेत्सि । महाऽऽरम्भरतः किं दयां विना वृथा कष्टं करोषि ? |
यतः - कृपानदीमहातीरे सर्वे धर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां कियन्नन्दति ते पुनः ||१|| इत्यादि
,
आकर्ण्य कमठोऽवोचत् - ' राजपुत्रा हि गजाऽश्वादिक्रीडां कर्त्तुं जानन्ति, धर्मं तु तपोधना वयमेव जानीमः ' । ततः स्वामिना - 'अग्निकुण्डात् काष्ठमाकृष्य कुठारेण द्वेधाकृत्य च तापविह्वलः पन्नगो निष्कासितः' । स च भगवनियुक्त पुरुषमुखान्नमस्कारान् प्रत्याख्यानं च निशम्य तत्क्षणादेव विपद्य च धरणेन्द्रोऽभवत् । 'अहो ! ज्ञानवान् भगवान्' इति जनैः स्तूयमानः स्वगृहं ययौ स्वामी । कमठस्तु मृत्वा मेघकुमारेषु मेघमाली देवो जातः ॥ १५४ ॥
ational
For Private & Personal Use Only
किरणाव टीका
व्या०
॥२८
www.jbrary.org